Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
diva ut
Previous
-
Next
Click here to show the links to concordance
diva ut
|| PS_6,1.131 ||
_____START JKv_6,1.131:
eṅaḥ padāntād ati (*6,1.109) ity ataḥ padagrahaṇam anuvartate /
divaḥ iti prātipadikaṃ gr̥hyate, na dhātuḥ, sānubandhakatvāt /
divaḥ padasya ukārādeśo bhavati /
divi kāmo yasya dyukāmaḥ /
dyumān /
vimaladyu dinam /
dyubhyām /
dyubhiḥ /
niranubandhakagrahaṇād iha na bhavati, akṣadyūbhyām, akṣadyūbhiḥ iti /
taparakaranam ūṭho nivr̥ttyartham, dyubhyām, dyubhiḥ iti /
atra hi paratvāt ūṭḥ prāpnoti /
padasya iti kim ? divau /
divaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL