Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
etat-tadoh sulopo 'kor anañsamase hali
Previous
-
Next
Click here to show the links to concordance
etat-tado
ḥ
sulopo 'kor anañsamāse hali
|| PS_6,1.132 ||
_____START JKv_6,1.132:
etattadau yāvakakārau nañsamāse na vartate tayor yaḥ suśabdaḥ, kaś ca tayoḥ suśabdaḥ ? yaḥ tadarthena sambaddhaḥ, tasya saṃhitāyāṃ viṣaye hali parato lopo bhavati /
eṣa dadāti /
sa dadāti /
eṣa bhuṅkte /
sa bhuṅkte /
etattadoḥ iti kiṃ ? yo dadāti /
yo bhuṅkte /
sugrahaṇaṃ kim ? etau gāvau carataḥ /
akoḥ iti kim ? eṣako dadāti /
sako dadāti /
tanmadhyapatitastadgrahaṇena gr̥hyate iti rūpabhede 'pi sākackāvetattadāv eva bhavataḥ /
anañsamāse iti kim ? aneṣo dadāti /
aso dadāti /
uttarapadārthapradhānatvānnañsamāsasya etattador eva atra sambaddhaḥ suśabdaḥ /
hali iti kim ? eṣo 'tra so 'tra //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL