Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
so 'ci lope cet padapuranam
Previous
-
Next
Click here to show the links to concordance
so 'ci lope cet pādapūra
ṇ
am
|| PS_6,1.134 ||
_____START JKv_6,1.134:
saḥ ity etasya aci parataḥ sulopo bhavati, lope sati cet pādaḥ pūryate /
sedu rājā kṣayate carṣaṇīnām /
sauṣadhīr anurudhyase /
lope cet pādapūraṇam iti kim ? sa iva vyāghro bhavet /
aci iti vaspaṣṭārtham /
pādagrahaṇena atra ślokapādasya api grahaṇaṃ kecid icchanti, tena+idaṃ siddhaṃ bhavati /
saiṣa dāśarathī rāmaḥ saiṣa rājā yudhiṣṭhiraḥ /
saiṣa karṇo mahātyāgī saiṣā bhīmo mahābalaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL