Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

su kāt pūrva || PS_6,1.135 ||


_____START JKv_6,1.135:

adhikāro 'yam pāraskaraprabhr̥tīnāṃ ca sañjñāyām (*6,1.175) iti yāvat /
ita uttaraṃ yad vakṣyāmastatra suṭ iti , kāt pūrvaḥ iti ca+etad adhikr̥taṃ veditavyam /
vakṣyati - samparyupebhyaḥ karotaubhūṣaṇe (*6,1.137) /
saṃskartā /
saṃskartum /
saṃskartavyam /
kāt pūrvagrahaṇaṃ suṭo 'bhaktatvajñāpanārtham /
tathā hi saṃskr̥ṣīṣṭa, saṃskriyate iti saṃyogādilakṣaṇau iḍguṇau na bhavataḥ /
tiṅṅatiṅaḥ (*8,1.18) iti nighāto 'pi tarhi na prāpnoti, suṭā vyavahitatvāt ? svaravidhau vyañjanam avidyamānavat iti vacanān na asti vyavadhānam saṃcaskaratuḥ, saṃcaskaruḥ iti guṇaḥ katham ? tanmadhyapatitastadgrahaṇena gr̥hyate iti /
saṃyogopadhagrahaṇaṃ ca r̥taśca saṃyogāder guṇaḥ (*7,4.10) ity atra kartavyam /
ṭitkaraṇaṃ suṭstusvañjām ity atra viśeṣaṇārtham //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL