Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
sut kat purvah
Previous
-
Next
Click here to show the links to concordance
su
ṭ
kāt pūrva
ḥ
|| PS_6,1.135 ||
_____START JKv_6,1.135:
adhikāro 'yam pāraskaraprabhr̥tīnāṃ ca sañjñāyām (*6,1.175) iti yāvat /
ita uttaraṃ yad vakṣyāmastatra suṭ iti , kāt pūrvaḥ iti ca+etad adhikr̥taṃ veditavyam /
vakṣyati - samparyupebhyaḥ karotaubhūṣaṇe (*6,1.137) /
saṃskartā /
saṃskartum /
saṃskartavyam /
kāt pūrvagrahaṇaṃ suṭo 'bhaktatvajñāpanārtham /
tathā hi saṃskr̥ṣīṣṭa, saṃskriyate iti saṃyogādilakṣaṇau iḍguṇau na bhavataḥ /
tiṅṅatiṅaḥ (*8,1.18) iti nighāto 'pi tarhi na prāpnoti, suṭā vyavahitatvāt ? svaravidhau vyañjanam avidyamānavat iti vacanān na asti vyavadhānam saṃcaskaratuḥ, saṃcaskaruḥ iti guṇaḥ katham ? tanmadhyapatitastadgrahaṇena gr̥hyate iti /
saṃyogopadhagrahaṇaṃ ca r̥taśca saṃyogāder guṇaḥ (*7,4.10) ity atra kartavyam /
ṭitkaraṇaṃ suṭstusvañjām ity atra viśeṣaṇārtham //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL