Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
ad-abhyasa-vyavaye 'pi
Previous
-
Next
Click here to show the links to concordance
a
ḍ
-abhy
āsa-vyavāye 'pi
|| PS_6,1.136 ||
_____START JKv_6,1.136:
aḍvyavāye, abhyāsavyavāye api suṭ kāt pūrvaḥ bhavati /
saṃskarot /
samaskārṣīt /
sañcaskara /
paricaskāra /
kimarthaṃ punar idam ucyate, pūrvam dhātur upasargeṇa yujyate iti tatra dhātūpasargayoḥ karyam antaraṅgam iti pūrvaṃ suṭ kriyate paścād aṅabhyāsau ? abhaktaś ca suṭ ity uktam, tataḥ sakārād uttarāvaḍabhyāsau aniṣṭe deśe syātām /
etasmiṃs tu satyata eva vacanāt kr̥tayor aḍabhyāsayoḥ tadvyavāye api suṭ kāt pūrvaḥ kriyate iti siddham iṣṭaṃ bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL