Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

a-abhyāsa-vyavāye 'pi || PS_6,1.136 ||


_____START JKv_6,1.136:

aḍvyavāye, abhyāsavyavāye api suṭ kāt pūrvaḥ bhavati /
saṃskarot /
samaskārṣīt /
sañcaskara /
paricaskāra /
kimarthaṃ punar idam ucyate, pūrvam dhātur upasargeṇa yujyate iti tatra dhātūpasargayoḥ karyam antaraṅgam iti pūrvaṃ suṭ kriyate paścād aṅabhyāsau ? abhaktaś ca suṭ ity uktam, tataḥ sakārād uttarāvaḍabhyāsau aniṣṭe deśe syātām /
etasmiṃs tu satyata eva vacanāt kr̥tayor aḍabhyāsayoḥ tadvyavāye api suṭ kāt pūrvaḥ kriyate iti siddham iṣṭaṃ bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL