Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
gospadam sevita-asevita-pramanesu
Previous
-
Next
Click here to show the links to concordance
go
ṣ
pada
ṃ
sevita-asevita-pramā
ṇ
esu
|| PS_6,1.145 ||
_____START JKv_6,1.145:
goṣpadam iti suṭ nipātyate, tasya ca ṣatvaṃ sevite asevite pramāne ca viṣaye /
goṣpado deśaḥ /
gāvaḥ padyante yasmin deśe sa gobhiḥ sevito deśo goṣpadaḥ ity ucyate /
asevite - agoṣpadāny araṇyāni /
asevite goṣpadaśabdo na sambhavati ity agoṣpadaśabdārthaṃ nipātanam /
yady evaṃ na artha etena, goṣpadapratiṣedhād agoṣpadaṃ bhavisyati ? satyam etat, yatra tu sevitaprasaṅgo 'sti tatra+eva syād agoṣpadam iti, yatra tvatyantāsambhava eva tatra na syāt, agoṣpadānyaraṇyāni iti ? asevitagrahaṇāt tatra api bhavati /
yāni hi mahāntyaraṇāni yeṣu gavām atyantāsambhavas tāny evam ucyante /
pramāṇe - gospadamātraṃ kṣetram /
goṣpadapūraṃ vr̥ṣṭo devaḥ /
na atra goṣpadaṃ svārthapratipādanārtham upādīyate, kiṃ tarhi, kṣetrasya vr̥ṣṭeś ca paricchettumiyattām /
sevitāsevitapramāṇesu iti kim ? goḥ padam gopadam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#634]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL