Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
pratiskasas ca kaseh
Previous
-
Next
Click here to show the links to concordance
prati
ṣ
kaśaś ca kaśe
ḥ
|| PS_6,1.152 ||
_____START JKv_6,1.152:
kaśa gatiśāsanayoḥ ity etasya dhātoḥ pratipūrvasya pacādyaci kr̥te suṭ nipātyate, tasya+eva ṣatvam /
grāmamadya pravekṣyāmi bhava me tvaṃ pratiṣkaśaḥ /
vārtāpuruṣaḥ, sahāyaḥ, puroyāyī vā pratiṣkaśaḥ ity abhidhīyate /
kaśeḥ iti kim /
pratigataḥ kaśāṃ pratikaśo 'śvaḥ /
atra yady api kaśer eva kaśāśabdaḥ, tathā api kaśer iti dhātor upādānaṃ tadupasargasya prateḥ pratipattyartham /
tena dhātvantaropasargān na bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL