Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
maskaramaskarinau venuparivrajakayoh
Previous
-
Next
Click here to show the links to concordance
maskaramaskari
ṇ
au ve
ṇ
upa
rivrājakayo
ḥ
|| PS_6,1.154 ||
_____START JKv_6,1.154:
maskara maskarin ity etau yathāsaṅkhyaṃ veṇau parivrājake ca nipātyete /
makaraśabdo hy avyutpannaṃ prātipadikam, tasya veṇau abhidheye suṭ nipātyate, parivrājake tviniḥ api /
maskaraḥ veṇuḥ /
maskarī parivrājakaḥ /
veṇuparivrājakayoḥ iti kim ? makaro grāhaḥ /
makarī samudraḥ /
kecit punar atra māṅi upapade karoteḥ karaṇe 'cpratyayam api nipātayantik māṅś ca hrasvatvam suṭ ca /
mā kriyate yena pratiṣidhyate sa maskaro veṇuḥ /
veṇugrahaṇaṃ ca pradarśanārtham anyatra api bhavati, maskaro daṇḍaḥ iti /
parivrājake api māṅi upapade karotestācchīlye inirnipātyate, māṅo hrasvatvaṃ suṭ ca tathā+eva /
mākaraṇaśīlo maskarī karmāpavāditvāt parivrājka ucyate /
sa hy evam āha - mā kuruta karmāṇi śāntirvaḥ śreyasī iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL