Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
paraskaraprabhrrtini ca sañjñayam
Previous
-
Next
Click here to show the links to concordance
pāraskaraprabhr
̥
tīni ca sañjñāyām
|| PS_6,1.157 ||
_____START JKv_6,1.157:
pāraskaraprabhr̥tīni ca śabdarūpāṇi nipātyante sañjñāyāṃ viṣaye /
pāraskaro deśaḥ /
kāraskaro vr̥kṣaḥ /
rathaspā nadī /
kiṣkuḥ pramāṇam /
kiṣkindhā guhā /
tadbr̥hatoḥ karapatyoścoradevatayoḥ suṭ talopaś ca /
taskaraścoraḥ /
vr̥haspatidevatā /
coradevatayoḥ iti kim ? tatkaraḥ /
br̥hatpatiḥ /
sañjñāgrahaṇād upādhiparigrahe siddhe gaṇe coradevatāgrahaṇaṃ prapañcārtham /
prāttumpatau gavi kartari /
tumpatau dhātau praśabdāt paraḥ suṭ bhavati gavi kartari /
prastumpati gauḥ /
gavi iti kim ? pratumpati vanaspatiḥ /
pāraskaraprabhr̥tirākr̥tigaṇaḥ /
avihitalakṣaṇaḥ suṭ pāraskaraprabhr̥tiṣu draṣṭavyaḥ /
prāyaścittam /
prāyaścittiḥ /
yad uktaṃ prāyasya citicittayoḥ suḍaskāro vā iti tat saṅgr̥hītaṃ bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL