Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
anudattam padam ekavarjam
Previous
-
Next
Click here to show the links to concordance
anudātta
ṃ
padam ekavarjam
|| PS_6,1.158 ||
_____START JKv_6,1.158:
paribhāṣā+iyam svaravidhiviṣayā /
yatra anyaḥ svaraḥ udāttaḥ svarito vā vidhīyate, tatra anudāttaṃ padam ekaṃ varjayitvā bhavati ity etad upasthitaṃ draṣṭavyam /
anudāttāckam anudāttam /
kaḥ punar eko varjyate ? yasya asau svaro vidhīyate /
vakṣyati - dhātoḥ (*6,1.162) antaḥ udātto bhavati /
gopāyati /
dhūpāyati /
dhātor antyam acaṃ varjayitvā pariśiṣṭam anudāttaṃ bhavati /
dhātusvaraṃ śnāśvaro bādhate /
lunāti /
punāti /
śnāśvaraṃ tassvaraḥ /
lunītaḥ /
punītaḥ /
tassvaramāṃsvaraḥ /
lunītastarām /
punītastarām /
āgamasya vikārasya prakr̥teḥ pratyayasya ca /
pr̥thakṣvaranivr̥ttyartham ekavarjaṃ padasvaraḥ //
āgamasya - cituranuḍuhorāmudāttaḥ (*7,1.98) /
catvāraḥ /
anaḍvāhaḥ /
āgamasvaraḥ prakr̥tisvaraṃ bādhate /
vikārasya - asthani, dadhani ity anaṅsvaraḥ prakr̥tisvaraṃ bādhate /
prakr̥teḥ - gopāyati /
dhūpāyati /
prakr̥tisvaraḥ pratyayasvaraṃ bādhate /
pratyayasya - kartavyam /
hartavyam /
pratyayasvaraḥ prakr̥teḥ svarasya bādhakaḥ /
paranityāntaraṅgāpavādaiḥ svarair vyāvasthā satiśiṣṭena ca /
yo hi yasmin sati śiṣyate sa tasya bādhako bhavati /
tathā hi - gopāyati ity atra dhātusvarāpavādaḥ pratyayasvaraḥ, tena+eva dhātusvareṇa pratyayāntasya dhātoḥ satiśiṣṭatvād bādhyate /
kārṣṇottarāsaṅgaputraḥ ity atra ca samāsasvarāpavādo bahuvrihisvaraḥ satiśiṣṭena samāsāntodāttatvena vādhyate /
vikaraṇasvaras tu satiśiṣṭo 'pi sārvadhātukasvaraṃ na bādhate /
lunītaḥ iti tasa eva svaro bhavati /
vibhaktisvarānnañsvaro balīyān iti vaktavyam /
atisraḥ ity atra tisr̥bhyo jasaḥ (*6,1.166) iti satiśiṣṭo 'pi vibhaktisvaro nañsvareṇa bādhyate /
[#637]
vibhaktinimittasvarāc ca nañsvaro balīyān iti vaktavyam /
acatvāraḥ, ananḍvāhaḥ iti /
yasya vibhaktir nimittamāmaḥ, tasya yad udāttatvaṃ tanaprasvareṇa bādyate /
padagrahanaṃ kim ? devadatta gāmabhyāja śuklām iti vākye hi pratipadaṃ svaraḥpr̥thag bhavati /
parimāṇārthaṃ ca+idaṃ padagrahaṇam padādhikārasya nivr̥ttiṃ karoti /
tena prāg eva padavyapadeśāt svaravidhisamakālem eva śiṣṭasya anudāttatvaṃ bhavati /
tathā ca kuvalyā vikāraḥ kauvalam ity atra anudāttādilakṣaṇo 'ñ siddho bhavati /
tathā garbhiṇīśabdaś ca anudāttādilakṣaṇasya año bādhanarthaṃ bhikṣādiṣu paṭhyate /
kuvalagarbhaśabdau ādyudāttau //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL