Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
ucchadinam ca
Previous
-
Next
Click here to show the links to concordance
ucchādīnā
ṃ
ca
|| PS_6,1.160 ||
_____START JKv_6,1.160:
uccha ity evam ādīnām anta udātto bhavati /
uñchaḥ, mlecchaḥ, jañjaḥ, jalpaḥ ete ghañantāḥ iti ñitsvaraḥ prāptaḥ /
japaḥ, vyadhaḥ ity abantau, tayor dhātusvaraḥ prāptaḥ /
kecit tu vadhaḥ iti paṭhanti /
yugaḥ /
yujer ghañantasya nipātanād aguṇatvaṃ viśiṣṭaviṣaye ca nipātanam idam iṣyate /
kālaviśeṣe rathādyupakaraṇe ca yugaśabdasya prayogaḥ anyatra hi yogaḥ eva bhavati /
garo dūṣye 'bantaḥ /
garaśabdo 'bantaḥ, sa dūṣya eva antodāttaḥ /
garo viṣam /
anyatrādyudātta eva /
vedavegaveṣṭabandhāḥ karaṇo /
halaś ca (*3,3.121) iti ghañantā ete karaṇo 'ntodāttā bhavanti /
bhāve ādyudāttā eva /
stuyudruvaśchandasi /
upasamastārtham etat /
pariṣṭut /
saṃyut /
paridrut /
vartaniḥ stotre /
stotraṃ sāma /
tatstho vartaniśabdo 'ntodātto bhavati, anyatra madhyodāttaḥ /
śvabhre daraḥ /
śvabhre 'bhidheye daraśabdo 'ntodattaḥ, anyatrābantatvādādyudāttaḥ /
sāmbatāpau bhāvagarhāyām /
antodātau anyatrādyudāttau /
uttamaśaśvattamau sarvatra /
kecit tu bhāvagarhāyām ity atra api anuvartayanti /
bhakṣamanthabhogadehāḥ ete ghañantāḥ /
bhakṣirṇyanto 'pi ghañanta eva, erac (*3,3.56) aṇyantānām iti vacanāt //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#638]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL