Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
anudattasya ca yatra+udattalopah
Previous
-
Next
Click here to show the links to concordance
anudāttasya ca yatra+udāttalopa
ḥ
|| PS_6,1.161 ||
_____START JKv_6,1.161:
udāttaḥ iti vartate /
yasminn anudātte parataḥ udātto lupyate tasya anudāttasyādirudātto bhavati /
kumāra ī kumārī /
kumāraśabdo 'ntodāttaḥ, tasya ṅīpy anudāte udātto lupyate /
anudātto ṅīp udāttaḥ /
bhasya ṭerlopaḥ (*7,1.88) /
pathaḥ /
pathā /
pathe /
pathinśabdo 'ntodāttaḥ /
kumudanaḍavetasebhyo ḍmatup /
kumudvān /
naḍvān /
vetasvān /
kumudādayo 'ntodāttāḥ /
ḍmatubanudāttaḥ /
anudāttasya iti kim ? prāsaṅgaṃ vahati prāsaṅgyaḥ /
prāsaṅgaśabdasthāthādisvareṇa antodāttaḥ /
tasya yati titsvaritam iti svarite udātto lupyate ? na+etad asti, svarite hi vidhīyamāne pariśiṣṭam anudāttam, tat kuta udāttalopaḥ /
tad etad anudāttagrahaṇamāder anudāttasya+udāttārtham /
antaḥ iti hi prakr̥tatvād antasya syāt, mā hi dhukṣātām, mā hi dhukṣāthām /
yatra iti kim ? bhargavaḥ, bhārgavau, bhr̥gavaḥ /
prāk subutpatter gotrapratyayasya luk /
udāttagrahaṇaṃ kim ? baidī aurvī //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL