Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
anta-udattad uttarapadadanyatarasyam anityasamase
Previous
-
Next
Click here to show the links to concordance
anta-udāttād uttarapadādanyatarasyām anityasamāse
|| PS_6,1.169 ||
_____START JKv_6,1.169:
ekācaḥ iti vartate, tr̥tīyādir vibhaktir iti ca /
nityaśabdaḥ svaryate, tena nityādhikāravihitaḥ samāsaḥ paryudasyate /
nityasamāsād anyatrānityasamāse yad uttarapadam antodāttam ekācca tasmāt parā tr̥tīyādir vibhaktir anyatarasyām udāttā bhavati /
paramavāca, paramavācā /
paramavāce, paramavāce /
paramatvacā, parmatvacā /
paramatvace, paramatvace /
yadā vibhaktir udāttā na bhavati, tadā samāsāntodāttatvam eva /
antodāttāt iti kim ? avācā /
suvācā /
sutvacā /
tatpuruṣo 'yam /
tatra tatpuruṣe tulyārtha-tr̥tīyā-saptamy-upamāna. avyayaya (*6,-2.2.) iti pūrvapadaprakr̥tisvaraḥ /
uttarapadagrahaṇam ekāctvena+uttarapadaṃ viśeṣayitum, anyathā hi samāsaviśeṣaṇam etat syāt /
tatra śunaḥ ūrka, śvorjā ity atra+eva ayaṃ vidhiḥ syāt /
anityasamāse iti kim /
agnicitā /
somasutā upapadam atiṅ (*2,2.19) ity ayaṃ nityādhikāre samāso vidhīyate /
tatra gatikāraka-upapadāt kr̥t (*6,2.139) ity uttarapadaprakr̥tisvarena citśabdaḥ udāttaḥ /
yas tu vigrahābhāvena nityasamāsas tatra bhavaty eva vikalpaḥ, avācā brāhmaṇena, subācā brāhmaṇena iti /
bahuvrīhau nañsubhyām (*6,2.172) ity uttarapadānta-udāttatvaṃ bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#640]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL