Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

ū-ida-padādy-ap-pum-rai-dyubhya || PS_6,1.171 ||


_____START JKv_6,1.171:
ūṭḥ idam padādi ap pum rai div ity etebhyo 'sarvanāmasthānavibhaktir udāttā bhavati /
ūṭḥ - praṣṭauhaḥ /
praṣṭhauhā /
ūṭhyupadhāgrahaṇaṃ kartavyam /
iha mā bhūt, akṣadyuvā /
akṣadyuve /
idam - ābhyām /
ebhiḥ /
antodāttāt ity adhikārād anvādeśe na bhavati, atho ābhyāṃ nipuṇamadhītam iti /
padādayaḥ paddannomāsa (*6,1.63) ity evam ādayo niśparyantā iha gr̥hyante /
ni padaścaturo jahi /
yā dato dhāvate /
asanprabhr̥tibhyo vibhaktir anudāttaiva bhavati /
grīvāyāṃ baddho api kakṣa āsani /
matsyaṃ na dīna udani kṣiyantam /
ap - apaḥ paśya /
adbhiḥ /
adbhyaḥ /
pum - puṃsaḥ /
pumbhyām /
pumbhyaḥ /
puṃsā /
puṃse /
rai - rāyaḥ paśya /
rābhyām /
rābhiḥ /
div - divaḥ paśya /
divā /
dive //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL