Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
ud-idam-padady-ap-pum-rai-dyubhyah
Previous
-
Next
Click here to show the links to concordance
ū
ḍ
-ida
ṃ
-padādy-ap-pum-rai-dyubhya
ḥ
|| PS_6,1.171 ||
_____START JKv_6,1.171:
ūṭḥ idam padādi ap pum rai div ity etebhyo 'sarvanāmasthānavibhaktir udāttā bhavati /
ūṭḥ - praṣṭauhaḥ /
praṣṭhauhā /
ūṭhyupadhāgrahaṇaṃ kartavyam /
iha mā bhūt, akṣadyuvā /
akṣadyuve /
idam - ābhyām /
ebhiḥ /
antodāttāt ity adhikārād anvādeśe na bhavati, atho ābhyāṃ nipuṇamadhītam iti /
padādayaḥ paddannomāsa (*6,1.63) ity evam ādayo niśparyantā iha gr̥hyante /
ni padaścaturo jahi /
yā dato dhāvate /
asanprabhr̥tibhyo vibhaktir anudāttaiva bhavati /
grīvāyāṃ baddho api kakṣa āsani /
matsyaṃ na dīna udani kṣiyantam /
ap - apaḥ paśya /
adbhiḥ /
adbhyaḥ /
pum - puṃsaḥ /
pumbhyām /
pumbhyaḥ /
puṃsā /
puṃse /
rai - rāyaḥ paśya /
rābhyām /
rābhiḥ /
div - divaḥ paśya /
divā /
dive //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL