Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
astano dirghat
Previous
-
Next
Click here to show the links to concordance
a
ṣṭ
ano dīrghāt
|| PS_6,1.172 ||
_____START JKv_6,1.172:
aṣṭano dīrghāntād asarvanāmasthānavibhaktir udāttā bhavati /
aṣṭābhiḥ /
aṣṭābhyaḥ /
aṣṭāsu /
ghr̥tādipāṭhāt aṣṭanśabdo 'ntodāttaḥ, tatra jñaly upottamam (*6,1.180) ity asya apavādo vibhaktir eva+udāttatvaṃ vidhīyate /
dīrghāt iti kim ? aṣṭasu prakrameṣu brāhmaṇo 'gnīnādadhīta /
idam eva dīrghagrahaṇam aṣṭana āttvavikalpaṃ jñāpayati, kr̥tātvasya ca ṣaṭsañjñāṃ jñāpayati /
anyathā hy ātvapakṣe sāvakāśo 'ṣṭanaḥ /
svaraḥ paratvādanātvapakṣe ṣaṭsvareṇa bādhiṣyate iti kim dīrghagrahaṇena //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#641]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL