Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
na+un-dhatvoh
Previous
-
Next
Click here to show the links to concordance
na+u
ṅ
-dhātvo
ḥ
|| PS_6,1.175 ||
_____START JKv_6,1.175:
ūṅo dhātoś ca ya udāttayaṇ halapūrvaḥ, tasmāt parā tr̥tīyādir vibhaktir na+udāttā bhavati /
brahmabandhvā /
brahmabandhve /
vīrabandhvā /
vīrabandhve /
ūṅ pratyayasvareṇa udāttaḥ /
tena saha ya ekādeśaḥ so 'py udāttaḥ iti udāttayaṇvakāraḥ, tasmād udāttatve pratiṣiddhe udāttasvaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) iti vibhaktiḥ svaryate /
dhātuyaṇaḥ khalv api - sakr̥llvā /
sakr̥llve /
khalapve /
kvibandtasya kr̥duttarapadaprakr̥tisvareṇa antodāttasya oḥ supi (*6,4.83) yaṇādeśaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL