Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
hrasva-nudbhyam matup
Previous
-
Next
Click here to show the links to concordance
hrasva-nu
ḍ
bhyā
ṃ
matup
|| PS_6,1.176 ||
_____START JKv_6,1.176:
antodāttāt ity eva /
hrasvāntād antodāttān nuṭaś ca paro matub udātto bhavati /
agnimāt /
vāyumān /
kartr̥mān /
hartr̥mān /
nuṭaḥ khalv api - akṣaṇvatā /
śīrṣaṇvatā /
antodāttāt ity eva, vasumān /
vasuśabda ādyudāttaḥ, tasmān matub anudātta eva bhavati /
atra ca svaravidhau vyañjanam avidyamānavat ity eṣā paribhāṣā na aśrīyate nuḍgrahaṇāt, tena marutvān ity atra na bhavati /
[#642]
reśabdāc ca matupa udāttattvaṃ vaktavyam /
ārevān /
treś ca pratiṣedho vaktavyaḥ /
trivatīryājyānuvākyā bhavati iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL