Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

REFERENCE SYSTEM (added):
PS_n,n.n = Panini-Sutra (Adhyaya,Pada.Sutra)
JKv_n,n.n = Jayaditya's Kasikavrtti
(*n,n.n) = cross reference
[#nnn] = pagination/unspecified numbering (moved behind the next danda where appropriate to avoid interruption of text)




liv1>vuoto>


THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:

multibyte sequence:

long a

ā

long A

Ā

long i

ī

long I

Ī

long u

ū

long U

Ū

vocalic r

vocalic R

long vocalic r

vocalic l

long vocalic l

velar n

velar N

palatal n

ñ

palatal N

Ñ

retroflex t

retroflex T

retroflex d

retroflex D

retroflex n

retroflex N

palatal s

ś

palatal S

Ś

retroflex s

retroflex S

anusvara

anunasika

visarga

long e

ē

long o

ō

l underbar

r underbar

n underbar

k underbar

t underbar

nasalized a

ã

nasalized long a

ā̃

nasalized i

ĩ

nasalized long i

ī̃

nasalized u

ũ

nasalized long u

ū̃

nasalized e

nasalized o

õ

voiceless fricative

k‍h̲

(in Nagari: kh underdot)

 

flapped r

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf








kāśikāvr̥ttiḥ prathamo 'dyāyaḥ prathamaḥ pādaḥ

[#1]

vr̥ttau bhāṣye tathā dhātu-nāma-pārāyaṇa-ādiṣu /
viprakīrṇasya tantrasya kriyate sāra-saṅgrahaḥ //1//

iṣṭy-upasaṅkhyānavatī śuddha-gaṇā vivr̥ta-gūḍha-sūtra-arthā /
vyutpanna-rūpa-siddhir vr̥ttir iyaṃ kāśikā nāma //2//

vyākaraṇasya śarīraṃ pariniṣṭhita-śāstra-kāryam etāvat /
śiṣṭaḥ parikarabandhaḥ kriyate 'sya grantha-kāreṇa //3//



[#2]

atha sabda-anuśāsanam keṣāṃ śabdānām? laukikānāṃ vaidikānāṃ ca /
katham anuśāsanam? prakr̥ty-ādi-vibhāga-kalpanayā sāmānya-viśeṣavatā lakṣaṇena /
atha kim-artho varṇānām upadeśaḥ? pratyāhāra-arthaḥ /
pratyāhāro lāghavena śāstra-pravr̥tty-arthaḥ //
a i u ṇ /
a i u ityanena krameṇa varṇān-upadiśyānte ṇakāramitaṃ karoti pratyāhārārtham /
tasya grahaṇaṃ bhavaty ekenauran rapraḥ (*1,1.51) ityakāreṇa /
hrasvam avarṇa prayoge saṃvr̥tam /
dīrgha-plutayos tu vivr̥tatvam /
teṣāṃ sāvarṇya-prasiddhy-artham akāra iha śāstre vivr̥taḥ pratijñāyate /
tasya prayoga-artham a a (*8,4.68) iti śāstra-ante pratyāpattiḥ kariṣyate //
r̥ l̥ k /
r̥ l̥ ity etau varṇāv updiśya pūrvāṃś ca-ante kakāramitaṃ karoti pratyāhāra-artham /
tasya grahaṇaṃ bhavati tribhiḥ /
akaḥ savarṇe dīrghaḥ (*6,1.101) ity akāreṇa /
iko guṇa-vr̥ddhī (*1,1.3) iti-ikāreṇa /
ugitaś ca (*4,1.6) ity ukāreṇa /
akāra-ādayo varṇāḥ pracura-prayoga-viṣayāsteṣāṃ sujñānam upadeśe prayojanam /
l̥kāras tu kl̥pistha eva prayujyate /
kl̥peś ca pūrvatra-asiddham (*8,2.1) iti latvam asiddham /
tasya-asiddhatvād r̥kāra eva ackāryāṇi bhaviṣyanti iti kim-artham l̥kāra upadiśyate? latva-vidhānād yāni parāṇy ackāryāṇi tāni l̥kāre yathā syur iti /
kāni punastāni? plutaḥ svarito dvirvacanam /
kl̥3pta-śikhaḥ, prakl̥ptaḥ, prakl̥ptavān iti /
yac ca-aśaktijam asādhu śabda-rupaṃ, tad-anukaraṇasya-api sādhutvam iṣyate /
tatsthasya-api l̥kārasya acakārya-pratipatty-artham l̥kāra-upadeśaḥ kriyate /
r̥takaḥ iti prayoktavye śakti-vaikalyāt kumārī l̥takaḥ iti prayuṅkte, tad-anyo 'nukaroti - kumāry-l̥takaḥ ity āha iti //
e o ṅ /
e o ity etau varṇāv upadiśya ante ṅkāramitam karoti pratyāhāra-artham /
tasya grahaṇaṃ bhavaty ekena /
eṅi pararūpam (*6,1.94) ity ekāreṇa //


[#3]

ai au c /
ai au ity etau varṇāv upadiśya pūrvāṃś ca-ante cakāramitaṃ karoti pratyāhāra-artham /
tasya-grahaṇaṃ bhavati caturbhiḥ /
acaḥ parasmin pūrva-vidhau (*1,1.57) ity akāreṇa /
ica ekāco 'm pratyayavac ca (*6,3.68) iti ikāreṇa /
eco 'y-av-āy-āvaḥ (*6,1.78) iti ekāreṇa /
vr̥ddhir ādaic (*1,1.1) iti aikāreṇa /
pratyāhāre 'nubandhānāṃ katham aj-grahaṇeṣu na /
ācārād-apradhānatvāl-lopaś ca balavattaraḥ //
varṇeṣu ye varṇa-ikadeśā varṇa-antara-samāna-akr̥tayasteṣu tat-kāryaṃ na bhavati, tac-chāyāmukāriṇo hi te na punas ta eva /
pr̥thak-prayatna-nirvartyaṃ hi varṇam icchanty ācāryāḥ /
nuḍvidhi-la-ādeśa-vināmeṣu r̥kāre pratividhātavyam /
nuḍidhau (*7,4.71) r̥kāra-grahaṇam /
ānr̥dhatuḥ, ānr̥dhuḥ /
la-ādeśe r̥kāra-grahaṇam /
kl̥ptaḥ, kl̥ptavān /
vināme r̥kāra-grahaṇam /
kartr̥̄ṇām //
ha ya va raṭ /
ha ya va ra ity etān varṇān upadiśya pūrvāṃś ca-ante ṭakāramitaṃ karoti pratyāhāra-artham /
tasya grahaṇaṃ bhavaty ekena /
śaś-cho 'ti (*8,4.63) ity akāreṇa /
ayaṃ repho ya-kārāt para upadiśyate /
tasya yar-grahaṇena yay-grahaṇena ca grahaṇe sati, svarnayati, prātarnayati ity atra yaro 'nunāsike 'nunāsiko vā (*8,4.58) iti anunāsikaḥ prāpnoti /
madra-hradaḥ, bhadra-hrada ity atra dvirvacanaṃ prāpnoti aco ra-hā-bhyāṃ dve (*8,4.46) iti /
kuṇḍaṃ rathena, vanaṃ rathena ity atra anusvārasya yayi parasavarṇaḥ(*8,4.58) iti parasavarṇaḥ prāpnoti /
na-iṣa doṣaḥ /
ākr̥tau pada-arthe samudāye sakr̥l-lakṣye lakṣaṇaṃ pravartate ity etasmin darśane yaro 'nunasike 'nunāsiko vā (*8,4.45) antaratamo bhavati ity evam etat pravarttate /
tad-anena gakāra-ādīnāṃ ṅakārā-adayo ye yathā-svaṃ sthānato guṇataś ca ataratamāḥ, te sarve vihitāḥ /
ye tu na sthānataḥ, na api guṇataḥ, sthāna-mātreṇa guṇa-mātreṇa vā antaratamās te sarve nivartitāḥ iti sthāna-mātra-antaratamo rephasya ṇakāro na bhavati /
dvirvacane 'pi rephasya yar-antarbhāve sati yarkāryaṃ prāptam, tat sākṣāc-chiṣṭena nimitta-bhāvena bādhyate iti na dvirucyate rephaḥ /
anusvārasya yayi parasavarṇaḥ (*8,4.58) ity etad apy anusvāra-antaratamaṃ sakr̥deva parasavarṇaṃ vidadhāti /
na ca rephasya anusvāra-antaratamaḥ savarṇo 'sti iti na bhaviṣyati kuṇḍaṃ rathena, vanaṃ rathena ity atra /
aṭāṃ madye visarjanīya-jihvāmūlīya-upadhmānīyānām apy upadeśaḥ kartavyaḥ /
kim prayojanam ? uraẖkeṇa, uraḥkeṇa /
uraḫpeṇa, uraḥpeṇa /
atra aḍ-vyavāye iti ṇatvaṃ yathā syāt iti //

[#4]

la ṇ /
la ity ekaṃ varṇam upadiśya pūrvāṃś ca-ante ṇakāramitaṃ karoti pratyāhāra-artham /
tasya grahaṇaṃ bhavati tribhiḥ /
aṇ-udit-savarṇasya ca apratyayaḥ (*1,1.69) ity akāreṇa /
iṇ-koḥ (*8,3.57) iti ikāreṇa /
iko yaṇ-aci (*6,1.77) iti yakāreṇa /
iṇ-grahaṇāni sarvāṇi pareṇa ṇakāreṇa /
aṇ-grahaṇāni tu pūrveṇa, aṇ-udit-savarṇasya ca-apratyayaḥ (*1,1.69) ity etad-eva-ikaṃ pareṇa /
atha kim artham ajgrahaṇam eva-itan-na kriyate? na-ivaṃ śakyam, antaḥ-sthānām api hi savarṇānāṃ grahaṇam iṣyate /
sayaṃ, yaṃ, yantā, savaṃ, vaṃ vatsarah, yalaṃ, laṃ, lokam, tallaṃ,laṃ, lokam ity atra anusvārasya anunāsike yayi parasavarṇe kr̥te tasya yar-grahaṇena grahaṇād dvirvacanaṃ yathā syād iti /
hakāra-ādiṣv-akāra uccāraṇa-arthaḥ, na anubandhaḥ /
lakāre tv-anunāsikaḥ pratijñāyate, tena ur-aṇ raparaḥ (*1,1.51) ity atra ra iti pratyāhāra-grahaṇāl-laparatvam api bhavati //
ña ma ṅaṇa na m /
ña ma ṅa ṇa na ity etān varṇān upadiśya pūrvāṃś ca-ante makāramitaṃ karoti pratyāhāra-artham /
tasya grahaṇaṃ bhavati tribhiḥ /
pumaḥ khayy-ampare (*8,3.6) ity akāreṇa /
halo yamāṃ yami lopaḥ (*8,4.64) iti yakāreṇa /
ṅamo hrasvād-aci ṅamuṇ nityam (*8,3.32) iti ṅakāreṇa /
ñamantāḍ-ḍaḥ iti ñakāreṇa-api grahaṇam-asya dr̥śyate /
kecit-tu sarvāṇy-etāni pratyāhāra-grahaṇāni ñakāreṇa bhavantu iti makāram anubandhaṃ pratyācakṣate /
tathā ca sati ṅamo hrasva-adaci ṅamuṇ nityam(*8,3.32) ity atra-āgaminoḥ jhabhor abhāvād-āgamābhāva-pratipattau pratipatti-gauravaṃ bhavati //
jha bha ñ /
jha bha ity etau varṇāv-upadiśya pūrvāṃś ca-ante ñakārāmitaṃ karoti pratyāhāra-artham /
tasya grahaṇaṃ bhavaty ekena /
ato dīrgho yañi (*7,3.101) iti yakāreṇa //
gha ḍha dha ṣ /
gha ḍha dha ity etān varṇān upadiśya pūrvāṃś ca-ante ṣakāramitaṃ karoti pratyāhāra-artham /
tasya grahaṇaṃ bhavati dvābhyām /
eka-aco baśo bhaṣ jhaṣ-antasya s-dhvoḥ (*8,2.37) iti bhakāra-jhakārābhyām //


[#5]

ja ba ga ḍa da ś /
ja ba ga ḍa da ity etān varṇān upadiśya pūrvāṃś ca-ante śakāramitaṃ karoti pratyāhāra-artham /
tasya grahaṇaṃ bhavati ṣaḍbhiḥ /
bho-bhago-agho-apūrvasya yo 'śi (*8,3.17) ity akāreṇa haśi ca (*6,1.114) iti hakāreṇa /
na-iḍ-vaśi kr̥ti (*7,2.8) iti vakāreṇa /
jhalāṃ jaś jhaśi (*8,4.53) iti jakāra-jhakārabhyām /
eka-aco vaśo bhaṣ jhaṣ-antasya s-dhv-oḥ (*8,2.37) iti bakāreṇa //
kha pha dha ḍha tha ca ṭa ta v /
kha pha dha ḍha tha ca ṭa ta ity etān varṇān upadiśyānte vakāramitaṃ karoti pratyāhāra-artham /
tasya grahaṇaṃ bhavaty ekena /
naś-chavy-apraśān (*8,3.7) iti dhakareṇa /
kha-pha-grahaṇam uttara-artham //
ka pa y /
ka pa ity etau varṇāv upadiśya pūrvāṃś ca-ante yakāramitaṃ karoti pratyāhāra-artham /
tasya grahaṇaṃ bhavati caturbhiḥ /
anusvārasya yayi parasavarṇaḥ (*8,4.58) iti yakāreṇa /
maya uño vo vā (*8,3.33) iti makāreṇa /
jhayo ho 'nyatarasyām (*8,4.62) iti jhakāreṇa /
pumaḥ khayy-ampare (*8,3.6) iti khakāreṇa //
śa ṣa sa r /
śa ṣa sa ity enān varṇān upadiśya pūrvāṃś ca-ante rephamitam karoti pratyāhāra-artham /
tasya grahaṇaṃ bhavati pañcabhiḥ /
yaro 'nynāsike 'nunāsiko vā (*8,4.45) iti yakāreṇa /
jharo jhari savarṇe (*8,4.65)iti jhakāreṇa /
khari ca (*8,4.55) iti khakāreṇa /
abhyāse car ca (*8,4.54) iti cakāreṇa /
śarpūrvāḥ khayaḥ (*7,4.61) iti śakāreṇa //
ha l /
ha ity ekaṃ varṇam upadiśya pūrvāṃś ca-ante lakāramitam karoti pratyāhāra-artham /
tasya grahaṇaṃ bhavati ṣaṭbhiḥ /
alo 'ntyāt pūrva upadhā (*1,1.65) iti akāreṇa /
halo 'nantarāḥ saṃyogaḥ (*1,1.7)iti hakāreṇa /
lopo vyor vali (*6,1.66) iti vakāreṇa /
ralo v-y-upadhad-dhal-ādeḥ saṃś ca (*1,2.26) iti repheṇa /
jhalo jhali (*8,2.26) iti jhakāreṇa /
śala ig-upadhād aniṭaḥ kṣaḥ (*3,1.45) iti śakāreṇa /
atha kim artham upadiṣṭo 'pi hakāraḥ punar upadiśyate? kittva vikalpa-kṣa- iḍvidhayo yathā syuḥ iti /
snihitvā, snehitvā ity atra ralo v-y-upadhād-dhal-ādeḥ saṃś-ca (*1,2.26) iti kittvaṃ vā yathā syāt /
liheḥ alikṣat iti śala ig-upadhād aniṭaḥ kṣaḥ (*3,1.45) iti kṣo yathā syāt /

[#6]

rudihi, svapihi iti valādi-lakṣaṇa iḍ yathā syāt /
adāgdhām /
jhalgrahaṇeṣu ca hakārasya grahaṇaṃ yathā syāt /
yady evam, ha ya va ra ḍ ity atra tarhi kim artham upadiśyat? mahāṃ hi saḥ; devā hasanti ity atra aḍ-grahaṇeṣu ca aś-grahaṇeṣuca hakārasya grahaṇaṃ yathā syāt /
brāhmaṇo hasati - haśi ca (*6,1.114) ity utvaṃ yathā syāt /
ekasmān ṅañaṇAvaṭā dvābhāṃ ṣastribhya eva kaṇamāḥ syuḥ /
jñeyau cayau caturbhyo raḥ pañcabhyaḥ śalau ṣaḍbhyaḥ //
iti //
iti pratyāhāraprakaraṇam /


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL