Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Jayaditya & Vamana Kasikavrtti IntraText CT - Text |
REFERENCE SYSTEM (added):
PS_n,n.n = Panini-Sutra (Adhyaya,Pada.Sutra)
JKv_n,n.n = Jayaditya's Kasikavrtti
(*n,n.n) = cross reference
[#nnn] = pagination/unspecified numbering (moved behind the next danda where
appropriate to avoid interruption of text)
THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW
configuration
set to UTF-8.)
description: |
multibyte sequence: |
long a |
ā |
long A |
Ā |
long i |
ī |
long I |
Ī |
long u |
ū |
long U |
Ū |
vocalic r |
ṛ |
vocalic R |
Ṛ |
long vocalic r |
ṝ |
vocalic l |
ḷ |
long vocalic l |
ḹ |
velar n |
ṅ |
velar N |
Ṅ |
palatal n |
ñ |
palatal N |
Ñ |
retroflex t |
ṭ |
retroflex T |
Ṭ |
retroflex d |
ḍ |
retroflex D |
Ḍ |
retroflex n |
ṇ |
retroflex N |
Ṇ |
palatal s |
ś |
palatal S |
Ś |
retroflex s |
ṣ |
retroflex S |
Ṣ |
anusvara |
ṃ |
anunasika |
m̐ |
visarga |
ḥ |
long e |
ē |
long o |
ō |
l underbar |
ḻ |
r underbar |
ṟ |
n underbar |
ṉ |
k underbar |
ḵ |
t underbar |
ṯ |
nasalized a |
ã |
nasalized long a |
ā̃ |
nasalized i |
ĩ |
nasalized long i |
ī̃ |
nasalized u |
ũ |
nasalized long u |
ū̃ |
nasalized e |
ẽ |
nasalized o |
õ |
voiceless fricative |
kh̲ |
(in Nagari: kh underdot) |
|
flapped r |
ṛ |
Unless indicated otherwise,
accents have been dropped in order
to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf
kāśikāvr̥ttiḥ prathamo 'dyāyaḥ prathamaḥ
pādaḥ
[#1]
vr̥ttau bhāṣye tathā dhātu-nāma-pārāyaṇa-ādiṣu /
viprakīrṇasya tantrasya kriyate sāra-saṅgrahaḥ
//1//
iṣṭy-upasaṅkhyānavatī śuddha-gaṇā
vivr̥ta-gūḍha-sūtra-arthā /
vyutpanna-rūpa-siddhir vr̥ttir iyaṃ kāśikā nāma //2//
vyākaraṇasya śarīraṃ pariniṣṭhita-śāstra-kāryam etāvat /
śiṣṭaḥ parikarabandhaḥ kriyate 'sya grantha-kāreṇa //3//
[#2]
atha sabda-anuśāsanam keṣāṃ śabdānām? laukikānāṃ
vaidikānāṃ ca
/
katham anuśāsanam? prakr̥ty-ādi-vibhāga-kalpanayā
sāmānya-viśeṣavatā lakṣaṇena
/
atha kim-artho varṇānām upadeśaḥ?
pratyāhāra-arthaḥ /
pratyāhāro lāghavena śāstra-pravr̥tty-arthaḥ //
a i u ṇ /
a i u ityanena krameṇa varṇān-upadiśyānte ṇakāramitaṃ
karoti pratyāhārārtham
/
tasya grahaṇaṃ bhavaty ekenauran rapraḥ
(*1,1.51) ityakāreṇa
/
hrasvam avarṇa prayoge saṃvr̥tam
/
dīrgha-plutayos tu vivr̥tatvam
/
teṣāṃ sāvarṇya-prasiddhy-artham akāra iha śāstre
vivr̥taḥ pratijñāyate /
tasya prayoga-artham a a (*8,4.68) iti śāstra-ante pratyāpattiḥ kariṣyate
//
r̥ l̥ k
/
r̥ l̥ ity etau varṇāv updiśya pūrvāṃś
ca-ante kakāramitaṃ
karoti pratyāhāra-artham
/
tasya grahaṇaṃ bhavati tribhiḥ /
akaḥ savarṇe dīrghaḥ (*6,1.101) ity akāreṇa /
iko guṇa-vr̥ddhī (*1,1.3) iti-ikāreṇa /
ugitaś ca (*4,1.6) ity ukāreṇa
/
akāra-ādayo varṇāḥ pracura-prayoga-viṣayāsteṣāṃ
sujñānam upadeśe prayojanam
/
l̥kāras tu kl̥pistha
eva prayujyate /
kl̥peś ca pūrvatra-asiddham (*8,2.1) iti latvam asiddham /
tasya-asiddhatvād r̥kāra eva ackāryāṇi
bhaviṣyanti iti kim-artham l̥kāra upadiśyate? latva-vidhānād
yāni parāṇy ackāryāṇi tāni l̥kāre yathā syur iti /
kāni punastāni? plutaḥ svarito dvirvacanam /
kl̥3pta-śikhaḥ, prakl̥ptaḥ, prakl̥ptavān iti
/
yac ca-aśaktijam asādhu śabda-rupaṃ, tad-anukaraṇasya-api
sādhutvam iṣyate
/
tatsthasya-api l̥kārasya acakārya-pratipatty-artham l̥kāra-upadeśaḥ
kriyate /
r̥takaḥ iti prayoktavye
śakti-vaikalyāt kumārī l̥takaḥ iti
prayuṅkte, tad-anyo 'nukaroti - kumāry-l̥takaḥ ity
āha iti //
e o ṅ /
e o ity etau varṇāv upadiśya ante ṅkāramitam
karoti pratyāhāra-artham
/
tasya grahaṇaṃ bhavaty ekena
/
eṅi pararūpam (*6,1.94) ity ekāreṇa //
[#3]
ai au c /
ai au ity etau varṇāv upadiśya pūrvāṃś
ca-ante cakāramitaṃ karoti pratyāhāra-artham /
tasya-grahaṇaṃ bhavati caturbhiḥ /
acaḥ parasmin pūrva-vidhau (*1,1.57) ity akāreṇa /
ica ekāco 'm pratyayavac ca (*6,3.68) iti ikāreṇa /
eco 'y-av-āy-āvaḥ (*6,1.78) iti ekāreṇa /
vr̥ddhir ādaic (*1,1.1) iti aikāreṇa /
pratyāhāre 'nubandhānāṃ katham aj-grahaṇeṣu na
/
ācārād-apradhānatvāl-lopaś ca balavattaraḥ //
varṇeṣu ye varṇa-ikadeśā varṇa-antara-samāna-akr̥tayasteṣu
tat-kāryaṃ na bhavati, tac-chāyāmukāriṇo hi
te na punas ta eva /
pr̥thak-prayatna-nirvartyaṃ hi varṇam icchanty ācāryāḥ
/
nuḍvidhi-la-ādeśa-vināmeṣu r̥kāre pratividhātavyam /
nuḍidhau (*7,4.71) r̥kāra-grahaṇam
/
ānr̥dhatuḥ, ānr̥dhuḥ /
la-ādeśe r̥kāra-grahaṇam
/
kl̥ptaḥ, kl̥ptavān
/
vināme r̥kāra-grahaṇam
/
kartr̥̄ṇām //
ha ya va raṭ /
ha ya va ra ity etān varṇān upadiśya pūrvāṃś
ca-ante ṭakāramitaṃ karoti pratyāhāra-artham /
tasya grahaṇaṃ bhavaty ekena
/
śaś-cho 'ti (*8,4.63) ity akāreṇa /
ayaṃ repho ya-kārāt para upadiśyate /
tasya yar-grahaṇena yay-grahaṇena ca grahaṇe sati, svarnayati, prātarnayati ity atra yaro 'nunāsike 'nunāsiko
vā (*8,4.58) iti anunāsikaḥ prāpnoti /
madra-hradaḥ, bhadra-hrada ity atra dvirvacanaṃ
prāpnoti aco ra-hā-bhyāṃ dve (*8,4.46) iti /
kuṇḍaṃ rathena, vanaṃ rathena
ity atra anusvārasya yayi parasavarṇaḥ(*8,4.58) iti parasavarṇaḥ
prāpnoti /
na-iṣa doṣaḥ /
ākr̥tau pada-arthe samudāye sakr̥l-lakṣye lakṣaṇaṃ
pravartate ity etasmin darśane
yaro 'nunasike 'nunāsiko vā (*8,4.45) antaratamo bhavati ity evam
etat pravarttate /
tad-anena gakāra-ādīnāṃ ṅakārā-adayo ye yathā-svaṃ
sthānato guṇataś ca ataratamāḥ, te
sarve vihitāḥ /
ye tu na sthānataḥ, na api guṇataḥ, sthāna-mātreṇa guṇa-mātreṇa
vā antaratamās te
sarve nivartitāḥ iti sthāna-mātra-antaratamo rephasya ṇakāro na bhavati
/
dvirvacane 'pi rephasya yar-antarbhāve sati yarkāryaṃ
prāptam, tat sākṣāc-chiṣṭena
nimitta-bhāvena bādhyate iti na dvirucyate rephaḥ /
anusvārasya yayi parasavarṇaḥ (*8,4.58) ity etad apy anusvāra-antaratamaṃ sakr̥deva
parasavarṇaṃ vidadhāti
/
na ca rephasya anusvāra-antaratamaḥ savarṇo 'sti iti na bhaviṣyati kuṇḍaṃ
rathena, vanaṃ rathena ity atra /
aṭāṃ madye
visarjanīya-jihvāmūlīya-upadhmānīyānām
apy upadeśaḥ kartavyaḥ /
kim prayojanam ? uraẖkeṇa, uraḥkeṇa
/
uraḫpeṇa, uraḥpeṇa
/
atra aḍ-vyavāye iti
ṇatvaṃ yathā syāt iti //
[#4]
la ṇ /
la ity ekaṃ varṇam upadiśya pūrvāṃś
ca-ante ṇakāramitaṃ karoti pratyāhāra-artham /
tasya grahaṇaṃ bhavati tribhiḥ /
aṇ-udit-savarṇasya ca apratyayaḥ (*1,1.69) ity akāreṇa /
iṇ-koḥ (*8,3.57) iti ikāreṇa /
iko yaṇ-aci
(*6,1.77) iti yakāreṇa
/
iṇ-grahaṇāni sarvāṇi pareṇa ṇakāreṇa /
aṇ-grahaṇāni tu pūrveṇa, aṇ-udit-savarṇasya
ca-apratyayaḥ (*1,1.69) ity etad-eva-ikaṃ pareṇa /
atha kim artham ajgrahaṇam eva-itan-na kriyate? na-ivaṃ
śakyam, antaḥ-sthānām api hi savarṇānāṃ grahaṇam iṣyate /
sayaṃ, yaṃ, yantā, savaṃ, vaṃ
vatsarah, yalaṃ, laṃ, lokam, tallaṃ,laṃ,
lokam ity atra anusvārasya anunāsike yayi parasavarṇe kr̥te
tasya yar-grahaṇena
grahaṇād dvirvacanaṃ yathā syād iti
/
hakāra-ādiṣv-akāra uccāraṇa-arthaḥ, na
anubandhaḥ
/
lakāre tv-anunāsikaḥ pratijñāyate, tena ur-aṇ
raparaḥ (*1,1.51) ity atra ra iti pratyāhāra-grahaṇāl-laparatvam
api bhavati //
ña ma ṅaṇa na m
/
ña ma ṅa ṇa na ity etān varṇān upadiśya
pūrvāṃś ca-ante makāramitaṃ
karoti pratyāhāra-artham
/
tasya grahaṇaṃ bhavati tribhiḥ /
pumaḥ khayy-ampare (*8,3.6) ity akāreṇa /
halo yamāṃ yami lopaḥ (*8,4.64) iti yakāreṇa /
ṅamo hrasvād-aci ṅamuṇ nityam (*8,3.32) iti ṅakāreṇa /
ñamantāḍ-ḍaḥ iti ñakāreṇa-api grahaṇam-asya dr̥śyate
/
kecit-tu sarvāṇy-etāni pratyāhāra-grahaṇāni ñakāreṇa bhavantu iti
makāram anubandhaṃ pratyācakṣate
/
tathā ca sati ṅamo hrasva-adaci ṅamuṇ
nityam(*8,3.32) ity atra-āgaminoḥ jhabhor abhāvād-āgamābhāva-pratipattau
pratipatti-gauravaṃ bhavati //
jha bha ñ /
jha bha ity etau varṇāv-upadiśya pūrvāṃś ca-ante
ñakārāmitaṃ karoti pratyāhāra-artham /
tasya grahaṇaṃ bhavaty ekena
/
ato dīrgho yañi (*7,3.101) iti yakāreṇa //
gha ḍha dha ṣ /
gha ḍha dha ity etān varṇān
upadiśya pūrvāṃś ca-ante ṣakāramitaṃ karoti pratyāhāra-artham /
tasya grahaṇaṃ bhavati dvābhyām
/
eka-aco baśo bhaṣ jhaṣ-antasya s-dhvoḥ (*8,2.37) iti
bhakāra-jhakārābhyām //
[#5]
ja ba ga ḍa da ś
/
ja ba ga ḍa da ity etān varṇān upadiśya
pūrvāṃś ca-ante śakāramitaṃ
karoti pratyāhāra-artham
/
tasya grahaṇaṃ bhavati ṣaḍbhiḥ /
bho-bhago-agho-apūrvasya yo 'śi (*8,3.17) ity akāreṇa
haśi ca (*6,1.114) iti hakāreṇa
/
na-iḍ-vaśi kr̥ti (*7,2.8) iti vakāreṇa /
jhalāṃ jaś jhaśi (*8,4.53) iti
jakāra-jhakārabhyām
/
eka-aco vaśo bhaṣ jhaṣ-antasya s-dhv-oḥ (*8,2.37) iti bakāreṇa //
kha pha dha ḍha tha ca
ṭa ta v /
kha pha dha ḍha tha ca ṭa ta ity etān varṇān
upadiśyānte vakāramitaṃ karoti pratyāhāra-artham /
tasya grahaṇaṃ bhavaty ekena
/
naś-chavy-apraśān (*8,3.7) iti dhakareṇa /
kha-pha-grahaṇam uttara-artham //
ka pa y /
ka pa ity etau varṇāv upadiśya pūrvāṃś ca-ante yakāramitaṃ
karoti pratyāhāra-artham
/
tasya grahaṇaṃ bhavati caturbhiḥ /
anusvārasya yayi parasavarṇaḥ (*8,4.58) iti yakāreṇa /
maya uño vo vā (*8,3.33) iti makāreṇa /
jhayo ho 'nyatarasyām (*8,4.62) iti jhakāreṇa /
pumaḥ khayy-ampare (*8,3.6) iti khakāreṇa //
śa ṣa sa r
/
śa ṣa sa ity enān varṇān upadiśya
pūrvāṃś ca-ante rephamitam karoti
pratyāhāra-artham
/
tasya grahaṇaṃ bhavati pañcabhiḥ /
yaro 'nynāsike 'nunāsiko vā (*8,4.45) iti yakāreṇa /
jharo jhari savarṇe (*8,4.65)iti jhakāreṇa /
khari ca (*8,4.55) iti khakāreṇa
/
abhyāse car ca (*8,4.54) iti cakāreṇa /
śarpūrvāḥ khayaḥ (*7,4.61) iti śakāreṇa //
ha l /
ha ity ekaṃ varṇam upadiśya pūrvāṃś
ca-ante lakāramitam karoti pratyāhāra-artham /
tasya grahaṇaṃ bhavati ṣaṭbhiḥ /
alo 'ntyāt pūrva upadhā (*1,1.65) iti akāreṇa /
halo 'nantarāḥ saṃyogaḥ (*1,1.7)iti hakāreṇa /
lopo vyor vali (*6,1.66) iti vakāreṇa
/
ralo v-y-upadhad-dhal-ādeḥ saṃś ca (*1,2.26) iti repheṇa /
jhalo jhali (*8,2.26) iti jhakāreṇa
/
śala ig-upadhād aniṭaḥ kṣaḥ (*3,1.45) iti
śakāreṇa
/
atha kim artham upadiṣṭo 'pi hakāraḥ punar upadiśyate?
kittva vikalpa-kṣa- iḍvidhayo yathā syuḥ iti /
snihitvā, snehitvā ity atra ralo v-y-upadhād-dhal-ādeḥ saṃś-ca
(*1,2.26) iti kittvaṃ vā yathā syāt /
liheḥ alikṣat iti śala ig-upadhād aniṭaḥ kṣaḥ
(*3,1.45) iti kṣo yathā syāt /
[#6]
rudihi, svapihi iti valādi-lakṣaṇa iḍ yathā syāt /
adāgdhām /
jhalgrahaṇeṣu ca hakārasya grahaṇaṃ
yathā syāt /
yady evam, ha ya va ra ḍ ity atra tarhi kim artham upadiśyat? mahāṃ hi saḥ; devā hasanti ity atra aḍ-grahaṇeṣu ca
aś-grahaṇeṣuca hakārasya grahaṇaṃ yathā syāt /
brāhmaṇo hasati - haśi ca (*6,1.114) ity utvaṃ
yathā syāt /
ekasmān ṅañaṇAvaṭā dvābhāṃ ṣastribhya
eva kaṇamāḥ syuḥ /
jñeyau cayau caturbhyo raḥ pañcabhyaḥ śalau ṣaḍbhyaḥ //
iti //
iti pratyāhāraprakaraṇam
/
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _