Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
na go-svan-savavarna-rad-an-krun-krrdbhyah
Previous
-
Next
Click here to show the links to concordance
na go-śvan-sāvavar
ṇ
a-rā
ḍ
-a
ṅ
-kru
ṅ
-kr
̥
dbhya
ḥ
|| PS_6,1.182 ||
_____START JKv_6,1.182:
go śvan, sāvavarṇaḥ sau prathamaikavacane yadavarṇāntam, rāḍ aṅ kruṅ kr̥d ity etebhyo yad uktaṃ tan na bhavati /
gavā, gave, gobhyām iti /
sāv ekācas tr̥tīyādir vibhaktiḥ (*6,1.168) iti prāptiḥ pratiṣidhyate /
sugunā, sugave, sugubhyām /
antodāttād uttarapadāt iti prāptiḥ /
śvan - śunā, śune, śvabhyām /
paramaśunā, paramaśune, paramaśvabhyām /
pūrvavat prāptiḥ /
sāvavarṇaḥ - sau prathamaikavacane yad avarṇāntaṃ tasya grahaṇam /
yebhyaḥ /
tebhyaḥ /
kebhyaḥ /
rāṭ - rājatiḥ kvibantaḥ /
rājā /
paramarājaḥ /
aṅ - añcatiḥ kvibantaḥ, tasya sanakārasya grahaṇaṃ viṣayāvadhāraṇārtham, yatra asya nalopo na asti tatra pratiṣedho yathā syāt /
nāñceḥ pūjāyām (*6,4.60) /
iti pratiṣidhyate nalopaḥ /
prāñcā /
prāṅbhyām /
nalopaviṣaye tu bhavaty eva vibhakter udāttatvam /
prācā /
prāce /
prāgbhyām /
kruṅ kvinnanta eva -kruñcā /
paramakruñcā /
kr̥t - karoti kr̥tir vā kvibantaḥ /
kr̥tā /
paramakr̥tā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL