Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
tasy-anudaten-nid-ad-upadesal la-sarvadhatukam anudattam ahnvinoh
Previous
-
Next
Click here to show the links to concordance
tāsy-anudāten-
ṅ
id-ad-upadeśāl la-sārvadhātukam anudāttam ahnvi
ṅ
o
ḥ
|| PS_6,1.186 ||
_____START JKv_6,1.186:
tāser anudātteto ṅito 'kārāntopadeśāc ca śabdāt paraṃ lasārvadhātukam anudāttaṃ ca bhavati hnuṅ iṅ ity etābhyāṃ paraṃ varjayitvā /
tāsestāvat - kartā, kartārau, kartāraḥ /
pratyayasvarāpavādo 'yam /
anudāttetaḥ - āsa - āste /
vasa - vaste /
ṅit - ṣūṅ - sūte /
śīṅ - śete /
adupadeśāt - tudataḥ /
nudataḥ /
pacataḥ /
paṭhataḥ /
anubandhasya anaikāntikatvād akārāntopadeśa eva śap /
pacamānaḥ /
yajamānaḥ /
yady atra muk akāramātrasya syāt tadā lasārvadhātukam adupadeśād anantaram iti siddho nighātaḥ /
athākārāntasya aṅgasya, tathā api lasārvadhātukānudāttatve kartavye bahiraṅgatvāt asiddhaḥ iti siddham /
citsvaro 'py anena lasārvadhātukānudāttatvena paratvād bādhyate /
tāsyādibhyaḥ iti kim ? cinutaḥ /
cinvanti /
ṅidayaṃ śnuḥ pūrvasya kāryaṃ prati na tu parasya /
upadeśagrahaṇaṃ kim ? iha ca yathā syāt, pacāvaḥ, pacāmaḥ iti /
iha ca mā bhūt, hato, hathaḥ iti /
lagrahaṇaṃ kim ? katīhapacamānāḥ /
sārvadhātukam iti kim ? śiśye, śiśyāte, śiśiyare /
ahnviṅoḥ iti kim ? hnute /
yadadhīte //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL