Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
svapadi-himsam acy aniti
Previous
-
Next
Click here to show the links to concordance
svapādi-hi
ṃ
sām acy ani
ṭ
i
|| PS_6,1.188 ||
_____START JKv_6,1.188:
lasārvadhātukagrahaṇaṃ yad anuvartate tad aci aniṭi iti sambandhād iha saptamyantam upajāyate svapādir āvr̥tkaraṇāt /
svapādīnāṃ hiṃseś ca ajādavaniṭi lasārvadhātuke parato 'nyatarasyām ādir udātto bhavati /
svapanti, svapanti /
śvasanti, śvasanti /
hiṃseḥ khalv api - hiṃsanti, hiṃsanti /
pratyayasvareṇa pakṣe madhyodāttaḥ /
aci iti kim ? svapyāt /
hiṃsyāt /
aniṭi iti kim ? svapitaḥ /
śvasitaḥ /
ṅity ajādāvayaṃ vidhir iṣyate /
iha na bhavati, svapāni, hinasāni //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#645]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL