Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

svapādi-hisām acy anii || PS_6,1.188 ||


_____START JKv_6,1.188:

lasārvadhātukagrahaṇaṃ yad anuvartate tad aci aniṭi iti sambandhād iha saptamyantam upajāyate svapādir āvr̥tkaraṇāt /
svapādīnāṃ hiṃseś ca ajādavaniṭi lasārvadhātuke parato 'nyatarasyām ādir udātto bhavati /
svapanti, svapanti /
śvasanti, śvasanti /
hiṃseḥ khalv api - hiṃsanti, hiṃsanti /
pratyayasvareṇa pakṣe madhyodāttaḥ /
aci iti kim ? svapyāt /
hiṃsyāt /
aniṭi iti kim ? svapitaḥ /
śvasitaḥ /
ṅity ajādāvayaṃ vidhir iṣyate /
iha na bhavati, svapāni, hinasāni //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#645]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL