Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
vrrsa-adinam ca
Previous
-
Next
Click here to show the links to concordance
vr
̥ṣ
a-ādīnā
ṃ
ca
|| PS_6,1.203 ||
_____START JKv_6,1.203:
vr̥ṣaḥ ity evam ādīnām ādir udātto bhavati /
vr̥ṣaḥ /
janaḥ /
jvaraḥ /
grahaḥ /
hayaḥ /
gayaḥ /
ete sarve pacādyacpratyayāntāḥ /
gayaḥ ity atra gāyater nipātanād etvam /
nayaḥ /
tayaḥ /
ayaḥ /
vedaḥ /
aṃśaḥ /
aśaḥ /
davaḥ /
ete 'pi tathā+eva acpratyayāntāḥ /
sūdaḥ /
igupadhāt iti kapratyayāntaḥ /
guhā /
bhidādir aṅpratyayāntaḥ /
śamaraṇau sañjñāyāṃ sammatau bhāvakarmaṇoḥ /
śamo bhāve /
raṇaḥ karamaṇi /
ajantāv etau nipātanād bhāvakarmaṇoḥ bhavataḥ /
mantraḥ pacādyajantaḥ /
śāntiḥ iti ktijantaḥ /
kāmaḥ /
yāmaḥ /
ghañantāvetau /
ārā /
dhārā /
kārā /
bhidādayaḥ /
vahaḥ /
gocarādiṣu ghapratyayāntaḥ /
kalpaḥ /
ajantaḥ /
pādaḥ /
ghañantaḥ /
tatra kvacit pratyayasvaraḥ prāptaḥ, kvacit karṣātvato ghaño 'nta udāttaḥ (*6,1.159) iti /
vr̥ṣādir ākr̥tigaṇaḥ /
avihitam ādyudāttatvaṃ vr̥ṣādiṣu draṣṭavyam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#648]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL