Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
sañjñayam upamanam
Previous
-
Next
Click here to show the links to concordance
sañjñāyām upamānam
|| PS_6,1.204 ||
_____START JKv_6,1.204:
upamānaśabdaḥ sañjñāyām ādyudāto bhavati /
cañcā /
vadhrikā /
kharakuṭī /
dāsī /
upamānaśabdā ete upameyasya sañjñāḥ /
tatra ive pratikr̥tau (*5,3.96) iti yaḥ kan, tasya lummanuṣye (*5,3.98) iti lup /
yady evaṃ kim artham idam ucyate pratyayalakṣaṇena siddham ādyudāttatvam ? etad eva jñāpayati kvacid iha svaravidhau pratyayalakṣaṇaṃ na bhavati iti /
tathā ca pūrvatra+udāhr̥tam /
sañjñāyām iti kim ? agnir māṇavakaḥ /
upamānam iti kim ? devadattaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL