Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
vibhasa venv-indhanayoh
Previous
-
Next
Click here to show the links to concordance
vibhā
ṣ
ā ve
ṇ
v-indhānayo
ḥ
|| PS_6,1.215 ||
_____START JKv_6,1.215:
veṇu indhāna ity etayoḥ vibhāṣā ādir udātto bhavati /
veṇuḥ, veṇuḥ /
indhānaḥ, indhānaḥ, indhānaḥ /
veṇuśabdo 'yam ajivr̥rībhyo nicca iti ṇupratyayānto nitvān nityam ādyudāttaḥ prāptaḥ /
indhānaśabdo 'pi yadā cānaśantas tadā cittvadantodāttaḥ /
atha śānajantas tadā lasārvadhatuka-anudāttatve kr̥te udāttanivr̥ttisvareṇa madhyodāttaḥ /
tad evam indhāne sarvathā aprāptam udāttatvaṃ pakṣe vidhīyate /
veṇur iva veṇuḥ ity upamānaṃ yadā sañjñā bhavati, tadā sañjñāyām upamānam (*6,1.204) iti nityam ādyudāttatvam iṣyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#650]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL