Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
anto 'vatyah
Previous
-
Next
Click here to show the links to concordance
anto 'vatyā
ḥ
|| PS_6,1.220 ||
_____START JKv_6,1.220:
sañjñāyām ity eva /
avatīśabdāntasya sañjñāyām anta udātto bhavati /
ajiravatī /
khadiravatī /
haṃsavatī /
kāraṇḍavatī /
ṅīpaḥ pittvād anudāttatvaṃ prāptam /
avatyāḥ iti kim ucyate, na vatyā ity evam ucyeta ? na+evaṃ śakyam iha api syāt, rājavatī /
svaravidhau nalopasya asiddhatvān na ayam avatīśabdaḥ /
vatvaṃ punar āśrayāt siddham //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL