Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
bahuvrihau prakrrtya purvapadam
Previous
-
Next
Click here to show the links to concordance
bahuvrīhau prakr
̥
tyā pūrvapadam
|| PS_6,2.1 ||
_____START JKv_6,2.1:
pūrvapadagrahaṇaṃ atra pūrvapadasthe svare udātte svarite vā vartate /
bahuvrīhau samāse pūrvapadasya yaḥ svaraḥ sa prakr̥tyā bhavati, svabhāvena avatiṣṭhate, na vikāramanudāttatvam āpadyate /
samāsāntodāttatve hi sati anudāttaṃ padam ekavarjam (*6,1.158) iti so 'nudāttaḥ syāt iti samāsāntodāttatvāpavādo 'yam ārabhyate /
kārṣṇottarāsaṅgāḥ /
kr̥ṣṇo mr̥gaḥ tasya vikāraḥ kārṣṇaḥ, prāṇi-rajata-ādibhyo 'ñ (*4,3.154) iti añpratyayānto ñisvareṇa ādyudāttaḥ /
yūpavalajaḥ /
yūpaśabdaḥ uṇādiṣu kusuyubhyaś ca iti papratyayāntaḥ /
tatra ca dīrghaḥ iti niditi ca vartate tena ādyudāttaḥ /
brahmacāripariskandaḥ /
brahamacāriśabdaḥ kr̥duttarapadaprakr̥tisvareṇa antodāttaḥ /
snātakaputraḥ /
snātakaśabdaḥ kanpratyayānto nitsvareṇa ādyudāttaḥ /
adhyāpakaputraḥ /
litsvareṇa adhyāpakaśabdo madhyodāttaḥ /
śrotriyaputraḥ /
śrotriyaśabdo nitvād ādyudāttaḥ /
manṣyanāthaḥ /
manuṣyaśabdaḥ tit svaritaṃ (*6,1.185) iti svaritāntaḥ /
udāttagrahaṇam svaritagrahaṇaṃ ca atra anuvartate, tena sarvānudātte pūrvapade vidhir eva na asti iti samāsāntodāttatvaṃ bhavati /
samābhyāgaḥ iti samaśabdo hi sarvānudātaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL