Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

tatpurue tulyārtha-tr̥tīyā-saptamy-upamāna-avyaya-dvitīyā-kr̥tyā || PS_6,2.2 ||


_____START JKv_6,2.2:

tatpuruṣe samāse tulyārthaṃ tr̥tīyāntaṃ saptamyantam upamānavāci avyayaṃ dvitīyāntaṃ kr̥tyāntaṃ ca yat pūrvapadaṃ tat prakr̥tisvaraṃ bhavati /
tulyārtha - tulyārtha - tulyaśvetaḥ /
tulyalohitaḥ /
tulyamahān /
sadr̥kśvetaḥ /
sadr̥śamahān /
ete kr̥tya-tulya-ākhyā ajātyā (*2,1.68) iti karmadharayāḥ /
tatra tulyaśabdaḥ yato 'nāvaḥ (*6,1.213) ity ādyudāttaḥ /
sadr̥kśabdaḥ samānānyayoś ca iti kvinpratyayāntaḥ, kr̥duttarapadaprakr̥tisvareṇa antodāttaḥ /
sadr̥śaśabdo 'pi kañanto madhyodāttaḥ /
tulyārtha /
tr̥tīyā - śaṅkulayā khaṇḍaḥ śaṅkulākhaṇḍaḥ /
kiriṇā kāṇaḥ kirikāṇaḥ /
śaṅkupūrvāl lāteḥ ghañarthe kavidhānam iti vā kapratyayāntaḥ śaṅkulāśabdo 'ntodāttaḥ /
kiriśabdo 'pi kirateḥ kr̥̄gr̥̄śr̥̄pr̥̄kuṭi bhidicchidibhyaś ca iti ikārapratyayaḥ kidauṇādikaḥ, tena asāvantodāttaḥ /
tr̥tīyā /
saptamī - akṣeṣu śauṇḍaḥ akṣaśauṇḍaḥ /
pānaśauṇḍaḥ /
aśerdevane iti sapratyayānto 'kṣaśabdo 'ntodāttaḥ /
pānaśabdo lyuḍanto litsvareṇa ādyudāttaḥ /
saptamī /

[#653]

upamāna - śastrīśyāmā /
kumudaśyenī /
haṃsagadgadā /
nyagrodhaparimaṇḍalā /
dūrvākāṇḍaśyāmā /
śarakāṇḍagaurī /
upamānāni sāmānyavacanaiḥ (*2,1.55) iti samāsaḥ /
śastrīśabdo ṅīṣpratyayānto 'ntodāttaḥ /
kumudaśabdo 'pi kau modate iti mūlavibhujāditvāt kapratyayāntaḥ, nabviṣayasya anisantasya iti vā ādyudāttaḥ /
haṃsaśabdo vr̥̄tr̥̄vidihanikamikaśibhyaḥ saḥ iti sapratyayantaḥ /
nyagrohati iti nyagrodhaḥ, pacāditvād acpratyayāntaḥ tasya nyagrodhasya ca kevalasya (*7,3.5) iti nipātanād hakārasya dhakāro madhyodāttatvaṃ ca /
dūrvākāṇḍaśarakāṇḍaśabdau ṣaṣṭhītatpuruṣāv uttarapadādyudātau /
upamāna /
avyaya - abrāhmaṇaḥ /
avr̥ṣalaḥ /
kubrāhmaṇaḥ /
kuvr̥ṣalaḥ /
niṣkauśāmbiḥ /
nirvārāṇasiḥ /
atikhaṭvaḥ /
atimālaḥ /
etāny avyayāny ādyudāttāni /
avyaye nañkunipātānām iti vaktavyam /
iha mā bhūt, snatvākālakaḥ iti /
avyaya /
dvitīyā - muhūrtasukham /
muhūrtaramaṇīyam /
sarvarātrakalyāṇī /
sarvarātraśībhanā /
atyantasaṃyoge ca (*2,2.21) iti dvitīyāsamasaḥ /
muhūrtaśabdaḥ pr̥ṣodarādir antodāttaḥ /
sarvarātraśabdo 'py acpratyayāntaḥ /
dvitīyā /
kr̥tya - bhojyoṣṇam /
bhojyalavaṇam /
pānīyaśītam /
haraṇīyacūrṇam /
bhojyaśabdo ṇyadanto 'ntasvaritaḥ /
pāṇīyaharaṇīyaśabdayoḥ upottamaṃ riti (*6,1.217) iti īkāra udāttaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL