Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
varno varnesv anete
Previous
-
Next
Click here to show the links to concordance
var
ṇ
o varne
ṣ
v anete
|| PS_6,2.3 ||
_____START JKv_6,2.3:
prakr̥tyā pūrvapadam, tatpuruṣe iti ca vartate /
varṇaṃ varṇavāci pūrvapadaṃ varnavāciṣv eva+uttarapadeṣū etaśabdavarjiteṣu paratas tatpuruṣe samase prakr̥tisvaram bhavati /
kr̥ṣṇasāraṅgaḥ /
lohitasāraṅgaḥ /
kr̥ṣṇakalmāṣaḥ /
lohitakalmāṣaḥ /
kr̥ṣervarne iti kr̥ṣṇaśabdo nakpratyayāntaḥ antodāttaḥ /
lohitaśabdo 'pi ruheraśca lo vā iti itanprayayāntaḥ ādyudāttaḥ /
varnaḥ iti kim ? paramakr̥ṣṇaḥ /
varneṣu iti kim ? kr̥ṣṇatilāḥ /
anete iti kim ? kr̥ṣṇaitaḥ /
lohitaitaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#654]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL