Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
gadha-lavanayoh pramane
Previous
-
Next
Click here to show the links to concordance
gādha-lavanayo
ḥ
pra
mā
ṇ
e
|| PS_6,2.4 ||
_____START JKv_6,2.4:
pramāṇavācini tatpuruṣe samāse gādha lavaṇa ity etayor uttarapadayoḥ pūrvapadaṃ prakr̥tisvaraṃ bhavati /
śambagādhamudakam /
aritragādhamudakam /
tatpramāṇam ity arthaḥ /
golavaṇam /
aśvalavaṇam /
aśvalavaṇam /
yāvad gave dīyate tāvadityarthaḥ /
ṣaṣṭhīsamāsā ete /
tatra śamerban iti banpratyayāntatvāc chambaśabda ādyudāttaḥ /
aritraśabdaḥ artilūdhūsū iti itrapratyayānto madhyodāttaḥ /
gośabdo ḍopratyayāntaḥ antodātaḥ /
aśvaśabdo aśūpruṣilaṭikaṇikhativiśibhyaḥ kvan iti kvanpratyayāntaḥ ādyudāttaḥ /
pramāṇam iyattāparicchedamātram iha draṣṭavyaṃ na punarāyāma eva /
svaravyaṅgyaṃ ca pramānaviśeṣaviṣayatvam eteṣām /
pramāṇe iti kim ? paramagādham /
paramalavaṇam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL