Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

dāyādya dāyāde || PS_6,2.5 ||


_____START JKv_6,2.5:

tatpuruṣe samāse dāyādaśabde uttarapade dāyādyavāci pūrvapadaṃ prakr̥tisvaraṃ bhavati /
vidyādāyādaḥ /
dhanadāyādaḥ /
sañjñāyāṃ samajaniṣada iti vidyāśabdaḥ kyappratyayāntaḥ /
udāttaḥ iti ca tatra vartate, tena ayam antodāttaḥ /
kr̥̄pr̥̄vr̥jimandinidhāñbhyaḥ kyuḥ iti bahulavacanāt kevalād api dhāñaḥ kyuḥ pratyayaḥ, tena dhanaśabdaḥ pratyayasvareṇa ādyudāttaḥ /
atha vidyādāyādaḥ iti kena ṣaṣṭhī ? svāmīrīśvarādhipatidāyāda iti /
yady evaṃ pratipadavidhānā ca ṣaṣṭhī na samasyate iti samāsapratiṣedhaḥ prāpnoti ? evaṃ tarhi śeṣalakṣaṇaivātra ṣaṣṭhī, tasyas tu saptamī vidhīyamānā bādhikā mā vijñāyi iti punar abhyanujñāyate /
dāyādyam iti kim ? paramadāyādaḥ /
atra samāsāntodātatvam eva bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL