Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
dayadyam dayade
Previous
-
Next
Click here to show the links to concordance
dāyādya
ṃ
dāyāde
|| PS_6,2.5 ||
_____START JKv_6,2.5:
tatpuruṣe samāse dāyādaśabde uttarapade dāyādyavāci pūrvapadaṃ prakr̥tisvaraṃ bhavati /
vidyādāyādaḥ /
dhanadāyādaḥ /
sañjñāyāṃ samajaniṣada iti vidyāśabdaḥ kyappratyayāntaḥ /
udāttaḥ iti ca tatra vartate, tena ayam antodāttaḥ /
kr̥̄pr̥̄vr̥jimandinidhāñbhyaḥ kyuḥ iti bahulavacanāt kevalād api dhāñaḥ kyuḥ pratyayaḥ, tena dhanaśabdaḥ pratyayasvareṇa ādyudāttaḥ /
atha vidyādāyādaḥ iti kena ṣaṣṭhī ? svāmīrīśvarādhipatidāyāda iti /
yady evaṃ pratipadavidhānā ca ṣaṣṭhī na samasyate iti samāsapratiṣedhaḥ prāpnoti ? evaṃ tarhi śeṣalakṣaṇaivātra ṣaṣṭhī, tasyas tu saptamī vidhīyamānā bādhikā mā vijñāyi iti punar abhyanujñāyate /
dāyādyam iti kim ? paramadāyādaḥ /
atra samāsāntodātatvam eva bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL