Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
nivate vatatrane
Previous
-
Next
Click here to show the links to concordance
nivāte vātatrā
ṇ
e
|| PS_6,2.8 ||
_____START JKv_6,2.8:
nivātaśabde uttarapade vātatrāṇavācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ bhavati /
kuṭyeva nivātam kuṭīnivātam /
śamīnivātam /
kuḍyanivātam /
vātasyābhāvo nivātam, arthābhāvaḥ ity avyayībhāvaḥ /
niruddho vāto 'smin iti vā nivātam iti bahuvrīhiḥ /
tatra kuḍyādihetuke nivāte kuḍyādayo vartamānāḥ samānādhikaraṇena nivātaśabdena saha samasyante /
kuṭīśamīśabdau gaurādiṅoṣantāvantodātau /
kuḍyaśabdo 'pi kavater yat ḍakkicca iti yatpratyayānta ādyudātta ity eke /
ḍyakpratyayānto 'ntodāttaḥ ityapare /
vātatrāne iti kim ? rājanivāte vasati /
sukhaṃ mātr̥nivātam /
nivātaśabdo 'yaṃ pārśvavācī rūḍhiśabdas tatrobhayatra ṣaṣṭhīsamāsaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL