Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
sarade 'nartave
Previous
-
Next
Click here to show the links to concordance
śārade 'nārtave
|| PS_6,2.9 ||
_____START JKv_6,2.9:
r̥tau bhavamārtavam /
anārtavavācini śāradaśabde uttarapade uttarapade tatpuruṣe samāse pūrvapadam prakr̥tisvaraṃ bhavati /
rajjuśāradamudakam /
dr̥ṣatśāradāḥ saktavaḥ /
śāradaśabdo 'yaṃ pratyagravācī, tasya nityasamāso 'svapadavigraha iṣyate /
sadyo rajjūddhr̥tamudakaṃ pratyagramanupahataṃ rajjuśārām ucyate /
rajjuśadaḥ sr̥jerasum ca iti upratyayāntaḥ ādilopaś ca /
dhānye nit iti ca tatra vartate, tena ādyudāttaḥ /
dr̥ṣatśabdaḥ dr̥ṇāteḥ ṣuk hrasvaś ca iti adipratyayānto 'ntodāttaḥ /
anārtave iti kim ? parmaśāradam /
uttaramaśāradam /
śaradi r̥tuviśeṣe bhavaṃ yat tad iha śāradam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL