Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
adhvaryu-kasayayor jatau
Previous
-
Next
Click here to show the links to concordance
adhvaryu-ka
ṣ
āyayor jātau
|| PS_6,2.10 ||
_____START JKv_6,2.10:
adhvaryu kaṣāya ity etayoḥ jātivācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ bhavati /
prācyādhvaryuḥ /
kaṭhādvaryuḥ /
kalāpādhvaryuḥ /
ete samānādhikaraṇasamāsāḥ jātivācino niyataviṣayāḥ /
tatra prācyaśabdaḥ yatpratyayānta ādyudāttaḥ /
kaṭhaśabdaḥ pacādyaci vyutpāditaḥ /
tataḥ kaṭhena proktam iti vaiśampāyana-antevāsibhyaś ca (*4,3.104) iti ṇiniḥ, tasya kaṭha-carakāl luk (*4,3.107) iti luk /
kalāpinā proktam iti kalāpino 'ṇ (*4,3.108), tasmin in aṇy anapatye (*6,4.164) iti prakr̥tibhāve prāpte nāntasya ṭilope sabrahmacāripīṭhasarpikalāpikauthumitaitilijājalila. aṅgaliśilāliśikhaṇḍisūkarasadmasuparvaṇām upasaṅkhyānam iti ṭilopaḥ /
tad evaṃ kalāpaśabdo 'ntodāttaḥ /
sarpirmaṇḍakaṣāyam /
umāpuṣpakaṣāyam /
dauvārikakaṣāyam /
ṣaṣṭhīsamāsavyutpāditā rūḍhiśabdā ete /
tatra sarpirmaṇḍaśabdaḥ umāpuṣpaśabdaś ca ṣaṣṭhīsamāsābandodāttau /
dauvārikaśabdo 'pi dvāri niyuktaḥ iti ṭhaki satyantodāttaḥ eva /
jātau iti kim ? paramādhvaryuḥ /
paramakaṣāyaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL