Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
sa-drrsa-pratirupayoh sadrrsye
Previous
-
Next
Click here to show the links to concordance
sa-dr
̥
śa-pratirūpayo
ḥ
sādr
̥
śye
|| PS_6,2.11 ||
_____START JKv_6,2.11:
sadr̥śa pratirūpa ity etayoḥ uttarapadayoḥ sādr̥śyavācini tatpruṣe samāse pūrvapadam prakr̥tisvaraṃ bhavati /
pitr̥sadr̥śaḥ /
mātr̥sadr̥śaḥ /
pitr̥-mātr̥-śabdāv uṇādiṣv antodāttau nipātitau /
ṣaṣṭhīsamāsārthaṃ ca sadr̥śagrahaṇam iha tadaluki ṣaṣṭhyāḥ prayojayati, dāsyāḥ sadr̥śaḥ, vr̥ṣalyāḥ sadr̥śaḥ iti /
[#656]
atra dāsīvr̥ṣalīśabdayor antodāttatvād udāttayaṇo hal pūrvat (*6,1.174) iti vibhaktir antodāttā /
pitr̥pratirūpaḥ /
mātr̥pratirūpaḥ /
sādr̥śye iti kim ? paramasadr̥śaḥ /
uttamasadr̥śaḥ /
samāsārtho 'tra pūjyamānatā na sādr̥śyam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL