Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
dvigau pramane
Previous
-
Next
Click here to show the links to concordance
dvigau pramā
ṇ
e
|| PS_6,2.12 ||
_____START JKv_6,2.12:
dvigāv uttarapade pramaṇavācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ bhavati /
prācyasaptaśamaḥ /
gāndhārisaptaśamaḥ /
saptaśamāḥ pramāṇam asya iti mātracaḥ utpannasya pramāṇe laḥ dvigor nityam iti luk /
prācyaś ca asau saptaśamaś ca prācyasaptaśamaḥ /
prācyaśabdaḥ ādyudāttaḥ /
gāndhariśabdaḥ kardamāditvād ādyudātto madyodatto vā /
dvigau iti kim ? vrīhiprasthaḥ pramāṇe iti kim ? paramasaptaśamam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL