Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
gantavya-panya vanije
Previous
-
Next
Click here to show the links to concordance
gantavya-pa
ṇ
ya vā
ṇ
ije
|| PS_6,2.13 ||
_____START JKv_6,2.13:
vāṇijaśabde uttarapade tatpuruṣe samāse gantavyavāci paṇyavāci ca pūrvapadaṃ prakr̥tisvaraṃ bhavati /
madravāṇijaḥ /
kāśmīravāṇijaḥ /
gāndhārivāṇijaḥ /
madrādiṣu gatvā vyavaharanti ity arthaḥ /
saptamīsamāsā ete /
tatra madraśabdo rakpratyayāntatvād antodāttaḥ /
kāśmīraśabdo 'pi pr̥ṣodarādiṣu madyodātaḥ /
gāndhāriśabdaḥ kardamādiṣu paṭhyate, tatra kardamādīnāṃ ca iti pakṣe ādyudātto bhavati, dvitīyo vā /
paṇye - govāṇijaḥ /
aśvavāṇijaḥ /
gośabdo 'ntodāttaḥ /
aśvaśabdaḥ ādyudāttaḥ /
gantavyāṇyam iti kim ? paramavāṇijaḥ /
uttamavāṇijaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL