Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

gantavya-paya vāije || PS_6,2.13 ||


_____START JKv_6,2.13:

vāṇijaśabde uttarapade tatpuruṣe samāse gantavyavāci paṇyavāci ca pūrvapadaṃ prakr̥tisvaraṃ bhavati /
madravāṇijaḥ /
kāśmīravāṇijaḥ /
gāndhārivāṇijaḥ /
madrādiṣu gatvā vyavaharanti ity arthaḥ /
saptamīsamāsā ete /
tatra madraśabdo rakpratyayāntatvād antodāttaḥ /
kāśmīraśabdo 'pi pr̥ṣodarādiṣu madyodātaḥ /
gāndhāriśabdaḥ kardamādiṣu paṭhyate, tatra kardamādīnāṃ ca iti pakṣe ādyudātto bhavati, dvitīyo vā /
paṇye - govāṇijaḥ /
aśvavāṇijaḥ /
gośabdo 'ntodāttaḥ /
aśvaśabdaḥ ādyudāttaḥ /
gantavyāṇyam iti kim ? paramavāṇijaḥ /
uttamavāṇijaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL