Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
patyav aisvarye
Previous
-
Next
Click here to show the links to concordance
patyāv aiśvarye
|| PS_6,2.18 ||
_____START JKv_6,2.18:
patiśabde uttarapade aiśvaryavācini tatpuruṣe pūrvapadaṃ prakr̥tisvaraṃ bhavati /
gr̥hapatiḥ /
senāpatiḥ /
narapatiḥ /
dhānyapatiḥ /
gehe kaḥ (*3,1.144) iti prakr̥tisvareṇa antodātto gr̥haśabdaḥ /
saha inena vartate iti bahuvrīhau prakr̥tyā pūrvapadam (*6,2.1) iti senāśabda ādyudāttaḥ /
nr̥̄ naye etasmād r̥dorap (*3,3.57) iti appratyayānta ādyudātto naraśabdaḥ /
dhānyam antasvaritam /
aiśvaryam iti kim ? brāhmaṇo vr̥ṣalīpatiḥ /
vr̥ṣalyā bhartā ity arthaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#658]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL