Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
purve bhutapurve
Previous
-
Next
Click here to show the links to concordance
pūrve bhūtapūrve
|| PS_6,2.22 ||
_____START JKv_6,2.22:
pūrvaśade uttarapade bhūtapūrvavācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ bhavati /
āḍhyo bhūtapūrvaḥ āḍhyapūrvaḥ /
pūrvaśabdo vr̥ttiviṣaye bhūtapūrve vartate, tatra viśeṣaṇaṃ viśeṣyeṇa iti samāsaḥ, mayūravyaṃsakādirvā draṣṭavyaḥ /
darśanīyapūrvaḥ /
sukumārapūrvaḥ /
bhūtapūrve iti kim ? paramapūrvaḥ /
uttamapūrvaḥ /
atra pramaścāsau pūrvaś ca iti samāso, na tu paramo bhūtapūrvaḥ iti /
tathā hi sati udāharaṇam eva bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL