Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
savidha-sanida-samaryada-savesa-sadesesu samipye
Previous
-
Next
Click here to show the links to concordance
savidha-sanī
ḍ
a-samaryāda-saveśa-sadeśe
ṣ
u sāmīpye
|| PS_6,2.23 ||
_____START JKv_6,2.23:
savidha sanīḍa samaryāda saveśa sadeśa ity eteṣu sāmīpyavācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ bhavati /
madrasavidham /
gāndhārisavidham /
kāśmīrasavidham /
madrasanīḍam /
gāndhārisanīḍam /
kāśmīrasanīḍam /
madrasamaryādam /
gāndharisamaryādam /
kāśmīrasamaryādam /
madrasaveśam /
gāndhārisaveśam /
kāśmīrasaveśam /
madrasadeśam /
gāndharisadeśam /
kāśmīrasadeśam /
pūrvapadānyuktasvarāṇi /
savidhādīnāṃ saha vidhayā ity evam ādikā vyutpattir eva kevalam /
samīpavācinastvete samudāyāḥ /
madrāṇāṃ savidham samīpam ity arthaḥ /
samīpye iti kim ? saha maryādayā vartate samaryādaṃ kṣetram /
devadattasya samaryādam devadattasamaryādam /
savidhādisu iti kim ? devadattasamayā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#659]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL