Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
vispasta-adini gunavacanesu
Previous
-
Next
Click here to show the links to concordance
vispa
ṣṭ
a-ādīni gu
ṇ
avacane
ṣ
u
|| PS_6,2.24 ||
_____START JKv_6,2.24:
vispaṣṭādini pūrvapadāni gunavāneṣu uttarapadeṣu prakr̥tisvarāṇi bhavanti /
vispaṣṭakaṭukam /
vicitrakaṭukam /
vyaktakaṭukam /
vispaṣṭalavaṇam /
vicitralavaṇam /
vyaktalavaṇam /
vispaṣṭaṃ kaṭukam iti vigr̥hya supsupā iti samāsaḥ /
vispaṣṭādayo hy atra pravr̥ttinimittasya viśeṣaṇam /
kaṭukādibhiś ca śabdair gunavad dravyam abhidhīyate ity asāmānādhikaranyam ato na asti karmadhārayaḥ /
vispaṣṭaśabdo gatiranantaraḥ (*6,2.49) ity ādyudāttaḥ /
vicitraśabdo 'pi avyayasvareṇa /
vicittaśabdamanye ahanti /
so 'pi bahuvrīhisvareṇa ādyudātta eva /
vyaktaśabdaḥ udāttasvaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) ity ādisvaritaḥ /
ye ca atra apare paṭhyante tatra sampannaśabdasthāthādisvareṇa antodāttaḥ /
paṭupaṇḍitaśabdau pratyayasvareṇa /
kuśalaśabdaḥ kr̥tsvareṇa antodattaḥ /
capalaśabdaścitsvareṇa antodāttaḥ, cuperaccopadhāyāḥ ity atra hi ciditi vartate /
nipuṇaśabdasthāthādisvareṇa antodattaḥ, puṇerigupadhalakṣaṇaḥ kapratyayo 'yam /
vispaṣṭādīni iti kim ? paramalavaṇam /
uttamalavaṇam /
guṇavacaneṣu iti kim ? vispaṣṭabrāhmaṇaḥ /
vispaṣṭa /
vicitra /
vyakta /
sampanna /
paṭu /
paṇḍita /
kuśala /
capala /
nipuṇa /
vispaṣṭādiḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL