Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
pugesv anyatarasyam
Previous
-
Next
Click here to show the links to concordance
pūge
ṣ
v anyatarasyām
|| PS_6,2.28 ||
_____START JKv_6,2.28:
pūgā gaṇāḥ, tadvācini uttarapade karmadhāraye samāse kumārasya anyatarasyām ādir udātto bhavati /
kumāracātakāḥ, kumāracātakāḥ, kumāracātakāḥ /
kumāralohadhvajāḥ, kumāralohadhvajāḥ, kumāralohadhvajāḥ /
kumārabalāhakāḥ, kumārabalāhakāḥ, kumārabalāhakāḥ /
kumārajīmūtāḥ, kumārajīmūtāḥ, kumārajīmūtāḥ /
cātakādayaḥ pūgaśabdāḥ, tebhyaḥ pūgāññyo 'grāmaṇīpūrvāt (*5,3.112) iti ñyaḥ pratyayaḥ, tasya tadrājasya bahuṣu tena+eva striyām (*2,4.62) iti luk /
atra yadā ādyudāttatvaṃ na bhavati tadā kumāraś ca (*6,2.26) iti pūrvapadaprakr̥tisvaratvam eke kurvanti /
ye tu tatra pratipadoktasya grahaṇam icchanti teṣāṃ samāsāntodāttatvam eva bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL