Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
ukalo 'j-jhrasva-dirgha-plutah
Previous
-
Next
Click here to show the links to concordance
ūkālo 'j-jhrasva-dīrgha-pluta
ḥ
|| PS_1,2.27 ||
_____START JKv_1,2.27:
ū iti trayāṇām ayaṃ mātrika-dvimātrika-trimātrikāṇāṃ praśliṣṭa-nirdeśaḥ /
hrasva-dīrgha-plutaḥ iti dvandva-ikavad bhāve puṃlliṅga-nirdeśaḥ /
u ū ū3 ity evaṃ kālo aj yathā-kramaṃ hrasva-dīrgha-plutaḥ ity evaṃ sañjño bhavati /
ukālo hrasvaḥ - dadhi /
madhu /
ūkālo dīrghaḥ - kumārī /
gaurī /
ū3kālaḥ plutaḥ - devadatta3 atra nv-asi /
kāla-grahaṇaṃ parimāṇa-artham /
dīrgha-plutayoḥ hrasva-sañjñā mā bhūt /
ālūya, pralūya, hrasvasya piti kr̥ti tuk (*6,1.71) iti tuṅ na bhavati /
[#38]
aj-grahaṇaṃ saṃyoga-ac-samudāya-nivr̥tty-artham /
pratakṣya, prarakṣya, hrasvāśrayas tuṅ mā bhūt /
titaucchātram, dīrghāt (*6,1.75), padāntād vā (*6,1.76) iti vibhāṣā tuṅ mā bhūt /
hrasva-dīrgha-pluta-pradeśāḥ -- hrasvo napuṃsake prātipadikasya (*1,2.47) /
akr̥t-sarvadhātukayor dīrghaḥ (*7,4.25) /
vākyasya ṭeḥ pluta udāttaḥ (*8,2.82) //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL