Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
iganta-kala-kapala-bhagala-saravesu dvigau
Previous
-
Next
Click here to show the links to concordance
iganta-kāla-kapāla-bhagāla-śarāve
ṣ
u dvigau
|| PS_6,2.29 ||
_____START JKv_6,2.29:
igante uttarapade, kālavācini, kapāla bhagāla śarāva ity eteṣu ca dvigau samāse pūrvapadaṃ prakr̥tisvaraṃ bhavati /
iganta - pañcāratniḥ /
daśāratniḥ /
pañcāratnayaḥ pramāṇamasya, daśāratnayaḥ pramāṇamasya iti taddhitārthe dviguḥ, pramāṇe laḥ dvigor nityam iti mātraco lopaḥ /
iganta /
kāla - pañcamāsyaḥ /
daśamāsyaḥ /
pañca māsān bhr̥to bhūto bhāvī vā iti taddhitārthe dvigor yap (*5,1.82) /
pañcavarṣaḥ /
daśavarṣaḥ /
varṣāl luk ca (*5,1.88) iti ṭhaño luk /
kāla /
kapāla - pañcakapālaḥ /
daśakapālaḥ /
kapāla /
bhagāla - pañcabhagālaḥ /
daśabhagālaḥ /
bhagāla /
śarāva - pañcaśarāvaḥ /
daśaśarāvaḥ /
saṃskr̥taṃ bhakṣāḥ (*4,2.16) iti taddhitārthe ete samāsāḥ dvigor lug anapatye (*4,1.88) iti kr̥tāṇpratyayalopā draṣṭavyāḥ /
igantādiṣu iti kim ? pañcabhir aśvaiḥ krītaḥ pañcāśvaḥ /
daśāśvaḥ /
dvigau iti kim ? paramāratniḥ /
paramaśarāvam /
pañcāratnyo daśāratnyaḥ iti ca yaṇguṇayoḥ bahiraṅgalakṣaṇayor asiddhatvāt sthānivadbhāvād vā dvigusvara igantalakṣaṇaḥ pravartate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL