Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
bahv-anyatarasyam
Previous
-
Next
Click here to show the links to concordance
bahv-anyatarasyām
|| PS_6,2.30 ||
_____START JKv_6,2.30:
bahuśabdaḥ pūrvapadam igantādiṣu uttarapadeṣu dvigau samāse 'nyatarasyāṃ prakr̥tisvaraṃ bhavati /
pūrveṇa nityaṃ prāpte vikalpaḥ /
bahvaratniḥ, bahvaratniḥ /
bhaumāsyaḥ, bahumāsyaḥ /
bahukapālaḥ, bahukapālaḥ /
bahubhagālaḥ, bahubhagālaḥ /
bahuśarāvaḥ, bahuśarāvaḥ /
bahuśabdo 'ntodāttaḥ, tasya prakr̥tisvare kr̥te yatra yaṇādeśaḥ tatra udāttasvaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) ity eṣa svaro bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL