Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

saptamī siddha-śuka-pakva-bandhev akālāt || PS_6,2.32 ||


_____START JKv_6,2.32:

saptamyantaṃ pūrvapadaṃ siddha śuṣka pakva bandha ity eteṣu uttarapadeṣu rakr̥tisvaraṃ bhavati sā cet saptamī kālān na bhavati /
sāṃkaśyasiddhaḥ, sāṃkāśyasiddhaḥ /
kāmpilyasiddhaḥ, kāmpilyasiddhaḥ /
sāṃkāśyakāmpilyaśabdau ṇyapratyayāntau antodāttau /
phiṣi tu sāṃkāśyakāmpilyanasikyadārvāghāṭānām antaḥ pūrvaṃ vā iti paṭhyate, tatra pakṣe madhyodāttāv api bhavataḥ /
śuṣka - ūkaśuṣkaḥ /
nidhanaśuṣkaḥ /
ūkaśabdo bahulavacanādavateḥ kakpratyayānto 'ntodāttaḥ /
nidhanaśabdaḥ nidhāñaḥ kyapratyaye madhyodāttaḥ /
pakva - kumbhīpakvaḥ /
kalasīpakvaḥ /
bhrāṣṭrapakvaḥ /
kumbhīkalasīśabdau ṅīṣantāv antodāttau /
bhrāṣṭraśabdaḥ ṣṭranpratyayāntaḥ ādyudāttaḥ /
bandha - cakrabandhaḥ /
cārakabandhaḥ /
cakraśabdo 'ntodāttaḥ /
cārakaśabdo ṇvalanta ādyudāttaḥ /
akālāt iti kim ? pūrvāhṇasiddhaḥ /
aparāhṇasiddhaḥ /
saptamīsvaraḥ kr̥tsvareṇa bādhitaḥ punar ayaṃ vidhīyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL