Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
saptami siddha-suska-pakva-bandhesv akalat
Previous
-
Next
Click here to show the links to concordance
saptamī siddha-śu
ṣ
ka-pakva-bandhe
ṣ
v akālāt
|| PS_6,2.32 ||
_____START JKv_6,2.32:
saptamyantaṃ pūrvapadaṃ siddha śuṣka pakva bandha ity eteṣu uttarapadeṣu rakr̥tisvaraṃ bhavati sā cet saptamī kālān na bhavati /
sāṃkaśyasiddhaḥ, sāṃkāśyasiddhaḥ /
kāmpilyasiddhaḥ, kāmpilyasiddhaḥ /
sāṃkāśyakāmpilyaśabdau ṇyapratyayāntau antodāttau /
phiṣi tu sāṃkāśyakāmpilyanasikyadārvāghāṭānām antaḥ pūrvaṃ vā iti paṭhyate, tatra pakṣe madhyodāttāv api bhavataḥ /
śuṣka - ūkaśuṣkaḥ /
nidhanaśuṣkaḥ /
ūkaśabdo bahulavacanādavateḥ kakpratyayānto 'ntodāttaḥ /
nidhanaśabdaḥ nidhāñaḥ kyapratyaye madhyodāttaḥ /
pakva - kumbhīpakvaḥ /
kalasīpakvaḥ /
bhrāṣṭrapakvaḥ /
kumbhīkalasīśabdau ṅīṣantāv antodāttau /
bhrāṣṭraśabdaḥ ṣṭranpratyayāntaḥ ādyudāttaḥ /
bandha - cakrabandhaḥ /
cārakabandhaḥ /
cakraśabdo 'ntodāttaḥ /
cārakaśabdo ṇvalanta ādyudāttaḥ /
akālāt iti kim ? pūrvāhṇasiddhaḥ /
aparāhṇasiddhaḥ /
saptamīsvaraḥ kr̥tsvareṇa bādhitaḥ punar ayaṃ vidhīyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL