Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
pari-praty-upa-apa varjyamana-ahoratra-avayavesu
Previous
-
Next
Click here to show the links to concordance
pari-praty-upa-apā varjyamāna-ahorātra-avayave
ṣ
u
|| PS_6,2.33 ||
_____START JKv_6,2.33:
pari prati upa apa ity ete pūrvapadabhūtā varjyamānavācini aharavayavavācini rātryavayavavācini ca+uttarapade prakr̥tisvarā bhavanti /
paritrigartaṃ vr̥ṣṭo devaḥ /
parisauvīram /
parisārvaseni /
prati - pratipūrvāhṇam /
pratyaparāhṇam /
pratipūrvarātram /
pratyapararātram /
upa - upapūrvāhṇam /
upāparāhṇam /
upapūrvarātram /
upāpararātram /
apa - apatrigartaṃ vr̥ṣṭo devaḥ /
apasauvīram /
apasārvaseni /
nipātā ādyudāttā upasargāś ca abhivarjam iti ādyudāttāni pūrvapadāni /
tatpuruṣe bahuvrīhau ca siddhatvāt avyayaībhāvārtho 'yam ārambhaḥ /
tatra apaparīvarjane vartete, iti tayor eva varjyamānam uttarapadaṃ, netarayoḥ /
ahorātrāvayavā api varjyamānā eva tayor bhavanti iti na pr̥thagudāhriyate /
varjyamānāhorātrāvayaveṣu iti kim ? pratyagni śalabhāḥ patanti /
parivanam ity atra vanaṃ samāse (*6,2.178) ity etad bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL