Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
rajanya-bahuvacana-dvandve 'ndhaka-vrrsnisu
Previous
-
Next
Click here to show the links to concordance
rājanya-bahuvacana-dvandve 'ndhaka-vr
̥ṣṇ
i
ṣ
u
|| PS_6,2.34 ||
_____START JKv_6,2.34:
rājanyavācināṃ bahuvacanāntānāṃ yo dvandvo 'ndhakavr̥ṣṇiṣu vartate tatra pūrvapadaṃ prakr̥tisvaram bhavati /
śvāphalkacaitrakāḥ /
caitrakarodhakāḥ /
śinivāsudevāḥ /
śvāphalkaśabdaḥ caitrakaśabdaś ca r̥ṣyandhakavr̥ṣṇikurubhyaś ca (*4,1.114) iti aṇantāvantodāttau /
śiniśabda ādyudāttaḥ, sa tadapatyeṣv abhedena vartate /
rājanya iti kim ? dvaipyahaimāyanāḥ /
dvīpe bhavāḥ iti dvīpād anusamudraṃ yañ (*4,3.10) /
haimer apatyaṃ yuvā haimāyanaḥ /
andhakavr̥ṣṇaya ete na tu rājanyāḥ /
rājanyagrahaṇam iha abhiṣiktavaṃśyānāṃ kṣatriyāṇāṃ grahaṇārtham /
ete ca na abhiṣiktavaṃśyāḥ /
bahuvacanagrahaṇaṃ kim ? saṅkarṣaṇavāsudevau /
dvandve iti kim ? vr̥ṣṇīnāṃ kumārāḥ vr̥ṣṇikumārāḥ /
andhakavr̥ṣṇiṣu iti kim ? kurupañcālāḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#662]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL