Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

ācārya-upasarjanaś ca antevāsī || PS_6,2.36 ||


_____START JKv_6,2.36:

ācāryopasarjanāntevāsināṃ yo dvandvaḥ, tatra pūrvapadaṃ prakr̥tisvaraṃ bhavati /
āpiśalapāṇinīyāḥ /
pāṇinīyarauḍhīyāḥ /
rauḍhīyakāśakr̥tsnāḥ /
apiśalasyāpatyamāpiśalirācaryaḥ, ata iñ (*4,1.95) /
tena proktam āpiśalam, iñaś ca (*4,2.112) ityaṇ /
tad adhīyate ye 'ntevāsinaḥ te 'py āpiśalāḥ, proktāl luk (*4,2.64) iti tasya taddhitasyādhyetari vihitasya luk kriyate /
āpiśaler vā chātrāḥ āpiśalāḥ, ity ubhayathāpyācaryopasarjanaścāntevāsī bhavati /
ācāryopasarjanagrahaṇaṃ dvandvaviśeṣaṇārtham, sakalo dvandvaḥ ācāryopasarjano yathā vijñāyeta /
iha mā bhūt, pāṇiniyadevadattau /
ācāryopasarjane iti kim ? chāndasavaiyākaraṇāḥ /
antevāsī iti kim ? āpiśalapāṇinīye śāstre //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL