Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
acarya-upasarjanas ca antevasi
Previous
-
Next
Click here to show the links to concordance
ācārya-upasarjanaś ca antevāsī
|| PS_6,2.36 ||
_____START JKv_6,2.36:
ācāryopasarjanāntevāsināṃ yo dvandvaḥ, tatra pūrvapadaṃ prakr̥tisvaraṃ bhavati /
āpiśalapāṇinīyāḥ /
pāṇinīyarauḍhīyāḥ /
rauḍhīyakāśakr̥tsnāḥ /
apiśalasyāpatyamāpiśalirācaryaḥ, ata iñ (*4,1.95) /
tena proktam āpiśalam, iñaś ca (*4,2.112) ityaṇ /
tad adhīyate ye 'ntevāsinaḥ te 'py āpiśalāḥ, proktāl luk (*4,2.64) iti tasya taddhitasyādhyetari vihitasya luk kriyate /
āpiśaler vā chātrāḥ āpiśalāḥ, ity ubhayathāpyācaryopasarjanaścāntevāsī bhavati /
ācāryopasarjanagrahaṇaṃ dvandvaviśeṣaṇārtham, sakalo dvandvaḥ ācāryopasarjano yathā vijñāyeta /
iha mā bhūt, pāṇiniyadevadattau /
ācāryopasarjane iti kim ? chāndasavaiyākaraṇāḥ /
antevāsī iti kim ? āpiśalapāṇinīye śāstre //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL