Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

kārta-kaujapa-ādayaś ca || PS_6,2.37 ||


_____START JKv_6,2.37:

kārtakaujapādayo ye dvandvāḥ teṣu pūrvapadaṃ prakr̥tisvaraṃ bhavati /
prakr̥tisvarapūrvapadāḥ kārtakaujapādayo bhavanti /
vibhaktyantānāṃ pāṭho vacanavivakṣārthaḥ /
cakāro dvandvādhikārānuvr̥ttyarthaḥ /
kārtakaujapau /
kr̥tasya apatyaṃ, kujapasya apatyam ity aṇantāvetau /
sāvarṇimāṇḍūkeyau /
sāvarṇiriñantaḥ /
avantyaśmakāḥ /
avanter apatyāni vahūni, tannivāso janapado 'vantayaḥ /
tathā aśmakāḥ /
pailaśyāparṇeyāḥ /
yuvadvandvo 'yam /
pīlāyāḥ apatyaṃ pailaḥ, tasya apatyaṃ yuvā iti aṇo dvyacaḥ (*4,1.156) iti vihitasya phiñaḥ pailādibhyaś ca (*2,4.59) iti luk /
śyāparṇaśabdo bidādiḥ, tasya apatyaṃ strī śyāparṇī, tadapatyaṃ yuvā śyāparṇeyaḥ /
bahuvacanamatantram, tena pailaśyāparṇeyau ity atra api bhavati /
kapiśyāparṇeyāḥ /
kapirantodāttaḥ, tasya apatyaṃ bahutve kapi-bodha-aṅgirase (*4,1.107) iti utpannasya yañaḥ yañañoś ca iti luk, tena atra bahutvam āśrīyata eva /

[#663]

śaitikākṣapāñcāleyāḥ /
śitikākṣo nāma r̥ṣiḥ, tasya apatyam iti r̥ṣyaṇ, tadapatye yūni ya iñ tasya ṇyakṣatriyārṣañito yūni lugaṇiñoḥ (*2,4.58) iti luk /
pāñcālasya apatyaṃ strī pāñcālī, tadapatyam yuvā pāñcāleyaḥ /
atra api bahuvacanam avivakṣitam iti śaitikākṣapañcāleyau ity atra api bhavati /
kaṭukavārcaleyāḥ /
kaṭukasya apatyam iti ata iñ (*4,1.95), tasya bahvaca iñaḥ prācyabharateṣu (*2,4.66) iti bahuṣu luk /
varcalāyāḥ apatyaṃ vārcaleyaḥ /
śākalaśunakāḥ /
śakalasya apatyaṃ śākalyaḥ, tasya chātrāḥ śākalāḥ /
kaṇvādibhyo gotre (*4,2.111) ity aṇ /
śunakasya apataym iti bidādibhyo 'ñ (*4,1.104), tasya bahuṣu luk /
śākalaśaṇakāḥ iti kecit paṭhanti /
teṣāṃ śaṇakaśabād utpannasya iñaḥ bahvaca iñaḥ prācyabharateṣu (*2,4.66) iti bahuṣu luk /
śunakadhātreyāḥ /
dhātryā apatyaṃ dhātreyaḥ /
śaṇakabābhravāḥ /
babhrorapatyaṃ bābhravaḥ /
ārcābhimaudgalāḥ /
r̥cābhena proktam adhīyate ārcābhinaḥ /
vaiśampāyanāntevāsitvāt ṇiniḥ /
mudgalaḥ kaṇvādiḥ, tadapatyasya chātrā maudgalāḥ /
kuntisurāṣṭrāḥ /
kunteḥ surāṣṭrasya ca apatyeṣu bahuṣu tannivāse vā janapade dvandvo 'yam /
kunticintiśabdau antodāttau /
cintisurāṣṭrāḥ kuntisurāṣṭravat /
taṇḍavataṇḍāḥ /
pacādyacpratyayāntau antodāttau etau gargādiṣu paṭhyete /
tatra apatyabahutve yaño luk kriyate /
gargavatsāḥ /
atra api apatyeṣu bahuṣu iñaḥ bahvaca iñaḥ prācyabharateṣu (*2,4.66) iti luk kriyate /
bābhravaśālaṅkāyanāḥ /
babhrorapatyaṃ bābhravaḥ /
śalaṅku śalaṅkaṃ ca iti śālaṅkāyanaḥ /
bābhravadānacyutāḥ /
dānacyutaśabdāt iñaḥ bahvacaḥ iti luk /
kaṭhakālāpāḥ /
kaṭhena proktam adhīyate kaṭhāḥ, vaiśampāyanāntevāsitvāt ṇiniḥ, tasya kaṭhacarakāl luk /
kalāpinā proktamadhīyate kālāpāḥ /
kalāpino 'ṇ (*4,3.108) ity aṇ pratyayaḥ, tasmin inaṇyanapatye (*6,4.164) iti prakr̥tibhāve prāpte na antasya ṭilope sabrahmacāripīṭhasarpi ity ādinopasaṅkhyānena ṭilopaḥ /
kaṭhakauthumāḥ /
kuthuminā proktamadhīyate iti prāgdīvyato 'ṇ (*4,1.83), tasya pūrvavat ṭilopaḥ /
kauthumalaukākṣāḥ /
lokākṣeṇa proktam adhīyate laukākṣāḥ /
lokākṣasya vā apatyaṃ laukākṣiḥ, tasya chātrāḥ laukākṣāḥ /
strīkumāram /
strīśabdo 'ntodāttaḥ /
maudapaippalādāḥ /
mudasya apatyaṃ maudiḥ /
tasya chātrā maudāḥ /
tathā paippalādāḥ /
maudapaippalādāḥ iti dviḥ paṭhyate, tasya prayojanaṃ pakṣe samāsāntodāttatvam eva yathā syād iti /
vatsajarat /
vatsaś ca jarac ca /
vatsaśabdo 'ntodāttaḥ /
sauśrutapārthavāḥ /
suśrutasya pr̥thoś ca chātrāḥ, prāgdīvyato 'ṇ (*4,1.83) /
jarāmr̥tyū /
yājyānuvākye /
yajerṇyat, yajayācarucapravacarcaś ca (*7,3.66) iti kutvābhāvaḥ /
tatsvaritam (*6,1.185) ity antasvaritaḥ /
anuvākyā iti vacer anupūrvāt ṇyat /
ācāryopasarjanāntevāsinām iha pāṭhaḥ prapñcārthaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#664]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL