Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
mahan vrihy-aparahna-grrsti-isvasa-jabala-bhara-bharata-hailihila-raurava-pravrrddhesu
Previous
-
Next
Click here to show the links to concordance
mahān vrīhy-aparāh
ṇ
a-gr
̥ṣṭ
i-i
ṣ
vāsa-jābāla-bhāra-bhārata-hailihila-raurava-pravr
̥
ddhe
ṣ
u
|| PS_6,2.38 ||
_____START JKv_6,2.38:
prakr̥tyā pūrvapadam iti vartate, dvandve iti nivr̥ttam /
mahān ity etat pūrvapadaṃ vrīhi aparāhṇa gr̥ṣṭi iṣvāsa jābāla bhāra bhārata hailihila laurava pravr̥ddha ity eteṣu uttarapadeṣu prakr̥tisvaraṃ bhavati /
mahavrīhiḥ /
mahāparāhṇaḥ /
mahāgr̥ṣṭiḥ /
maheṣvāsaḥ /
mahājābālaḥ /
mahābhāraḥ /
mahābhārataḥ /
mahāhailihilaḥ /
mahārauravaḥ /
mahāpravr̥ddhaḥ /
mahacchabdo 'ntodāttaḥ, tasya ratipadokto yaḥ samāsaḥ sanmahatparamotkr̥ṣṭāḥ pūjyamānaiḥ (*2,1.61) iti tatra+eṣa svaraḥ /
tena+eṣāṃ ṣaṣṭhīsamāso 'ntodātta eva bhavati, mahato vrīhiḥ mahadvrīhiḥ iti /
karmadhāraye 'niṣṭhā (*6,2.46) ity ayam api śreṇyādisamāse vidhiḥ iti pravr̥ddhaśabdaḥ iha paṭhyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL